Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 222
________________ प्रलो० 84-128 ] वैराग्यरतिः। चेतो हरिकुमारस्य प्रत्यावृत्तं तदीक्षणात् / पुनः श्रुत्वाऽथ तत् तेनावष्टम्भाद् दत्तमुत्तरम् // 112 // अहंकृतिम् / ततोऽतिविस्मितः पद्मकेसरोऽन्यत् पुनर्जगौ / कथं बध्नाति काः प्राज्ञः ? के गीतरसलम्पटाः ? // 113 // तदपि प्रत्युदतरद् विचिन्त्य हृदये हरिः / सारङ्गाः / विलासोभिदधे व्यक्तं ततोऽहन्मतवासितः / / 114 // पूजायां किं पदं स्यात् ? कुरु दहनवपुर्बोधनं ? निःस्तनः कः ?, शून्यं कीदृक् पुरं स्याद् ! वनमपि विपुलं कीदृशं नैति शोभाम् ? / का वेश्या ? का महत्री ? समिति भवति कः सत्त्वभाजां भटानां :, धावल्लावण्यपूरे वपुषि जिनपतेः का निमजन्ति नित्यम् // 115 // हरिजंगौ बृहद् व्यस्तसमस्तमिदमित्यदः / पुनः पठ पपाठाऽसौ विचार्योदतरद्धरिः // 116 // सुराङ्गनानेत्रसरोजराजयः / जहास विमलश्चारु कुमारोऽस्याहरन् मदम् / विलासोऽवक् पठत्वन्यः सर्वस्मयहरो ह्ययम् // 117 // मन्मथोऽभिदघे क्लुप्तं मया स्पष्टान्धकद्वयम् / तदर्थ कथयत्वार्यः सुविभाव्याविलम्बतः // 118 // राजन् ! रूपेण नारीणां हरसेवालताफलम् / कामाज्ञयाऽपि वामाक्ष्यो यान्ति नैतावती भुवम् // 119 // सदाख्यातिमनोज्ञश्रीलीलाढ्यगुणगौरवम् / अभिधत्ते च तेजस्ते रणसम्मर्दधीरताम् // 120 // हरिजंगाद हरसे बालतायाः फलं त्रपाम् / इत्येष प्रथमे भङ्गः सदाख्येति द्वितीयके ||121 // - बाला अपि रूपातिशयात्सुरतप्रार्थनापराः कृत्वा तासां त्रपामपनयसि / कामस्तु वयःक्रमादिना धाष्टर्यमापादयतीति कामादप्यधिकस्त्वं रामाणामुन्मादक इति प्रथमस्य भावार्थः / द्वितीयस्य तु सुलभ एव / गूढतूर्य मया पद्यं तदैकं विनिवेदितम् / सम्पूर्णः पठितः श्लोको हरिणा परिपूर्य तत् // 122 // दाने मेघो रतो धर्मे प्रशस्तः प्रौढतेजसा / यस्तनोति सतां प्रीतिं यशस्तस्य समेधते // 123 // तच्छृत्वा विस्मिताः सर्वे वयस्या धीरहो ! परा / कुमारस्येति सोऽन्येवं व्यस्मरत् चित्रकन्यकाम् // 124 // पारापतं प्रियाचाटुकारिणं प्रेक्ष्य तामथ / स्मरन्नसावभूत् कम्प्रः पतच्छील इव हृदः / / 125 // ततो मयोक्तं किमिदं कुमार ! तव बाधते / स प्राह नागताऽऽसीद् मे निद्रा रात्रौ शिरोऽर्त्तितः // 126 // गच्छन्तु वाऽत्र तिष्ठन्तु तदेते मन्मथादयः / एहि त्वमेको निद्रामि यच्चन्दनलतागृहे // 127 // कुमारः प्राविशत् तत्र मया सह गताः परे / पल्लवैः शिशिरैः शय्यामारूढोऽसौ कृतां मया // 128 // 1. प्राज्ञः सारं श्रेष्ठं यथा स्यात् तथा गाः वाणी: बध्नाति-ग्रन्थरूपतया विरचयति / गीतरसलम्पटाः सारङ्गाः-हरिणाः / 2. प्राबल्य केन वाच्य ? कलयति रसना के ? भवेत् पक्षिणः का, सम्बुद्धि बुद्धिमन्तः क्व च विरचनया कुर्वते सर्वयत्नम् / / कः प्रार्थ्यः ? केन तुल्योऽलस इह ? गरगीः कीदृशी स्यात् पुराऽर्था, व्यापद्वल्लोकृपाणी भवति जिनपतेः कीदृशी ब्रहि . वाणी ?॥उदारसंवेगविरागवासना / पूजायां सु इति पदम् / दहनमग्निस्तस्य वपुषः-शरीरस्य बोधन-सम्बोधनं कुरु / र:-अग्निः, तस्याझं शरीरं राङ्गम् , तत्सम्बोधन हे राग! / निःस्तनः ना पुरुषः / अनेतृ अनायकं पुरं नगरं शून्यम् / घनं-निबीडमपि वनम् असरो सरोवररहित शोभां नैति / जरा वेश्या सर्वगामित्वात् महत्री वा महत्त्वप्रापकत्वात् / समिति युद्धे सत्त्वभाज भटानां जयो भवति / टीप्पण्यश्चेमा वै. क. लतातः सुमुद्धताः॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316