Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 178 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः प्रारब्धं तदनुष्ठानं शोभनं च मयाऽप्यदः / भदन्त ! चक्रकं श्रुत्वा कल्पितं चक्रकान्तरम् // 460 // तत् किं युक्तमयुक्तं वा ? मुनिराह निवेदय / अकलकोऽवदचित्तं द्रव्यभावतया द्विधा // 461 // आद्यं पर्याप्तिमज्जीवगृहीतं पुद्गलात्मकम् / गीयते भावचित्तं च जीवस्तदुपयोगवान् / / 462 / / तद्भावचित्तं नियमाजीवो जीवश्च तन्न वा / येन केवलिनो भावचित्तहीनाः प्रकीर्तिताः // 463 // इत्थं च तद्विलसिताद् मिथ्याज्ञानविपर्ययात् / आसक्तिमनिशं धत्ते जीवो रागादिवस्तुषु // 464 // स्नेहतन्तुभिरादत्ते ततः कर्माणुसञ्चयम् / जन्मान्तरं प्रारभते ततस्तेन वर्शकृतः // 465 / / पुनस्तत्र विपार्यसः पुना रागादिसन्ततिः / पुनश्च विषयाकाङ्क्षा पुनस्ते स्नेहतन्तवः // 466 / / पुनः कर्मसमादानं पुनर्जन्मोद्भवस्ततः / पुनस्तत्र विपर्यासः पुना रागादिकः क्रमः // 467 // भवानिष्ठाकरमिदं विपर्यासादिचक्रकम् / मयाऽभ्यूहितमत्रार्थे संवादो मृग्यते तु वः // 468 // मुनिराह महाभाग ! सत्यमेतन्न संशयः / शास्त्रार्थमार्ग नात्येति मतिर्मार्गानुसारिणी // 469 // अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् / अत एव समुच्छेद्यो विपर्यासो मुमुक्षुणा // 470 // ... काष्ठेयं तत्त्वबोधस्य विवेकोऽयमनुत्तरः / अयं निराश्रवो धर्मो यद् विपर्यासवर्जनम् // 471 // . अविपर्यस्तविज्ञातुरप्रमत्तस्य पश्यतः / स्वस्माद् भिन्नान् मनोभावान् मोहशक्तिः प्रलीयते // 472 // अयं ममेति मन्त्रोऽयं मोहस्य जगदाध्यकृत् / अयमेव हि नपर्वः प्रतिमन्त्रोऽपि मोहजित् / / 473 // यश्चिद्दर्पणविन्यस्तसमस्ताचार चारुधीः / क नाम स परद्रव्येऽनुपयोगिनि मुह्यति / / 474 // अमूढस्य च न द्वेषो दुःखे नापि सुखे स्पृहा / सञ्चिनोति न कर्माणि रागद्वेषोज्झितः पुनः // 475 / / ततोऽसौ बीजविरहाद नारभेत भवान्तरम् / ततश्च चक्रकोच्छेदो जायतेऽनद्धवात्मकः // 476 // द्वयोश्चक्रकयोर्वेत्ति प्रवर्त्तननिवर्त्तनम् / योऽनयोस्तस्य संसारे कथं स्याच्चित्तनिर्वृतिः // 477 // भावाद् भवानिवृत्तस्तु वेत्ति नो चक्रकद्वयम् / ज्ञानं सम्यक्प्रवृत्त्यैव फलवद् ब्रुवते बुधाः // 478 // सम्यगभ्यूहितं तेन त्वयेदं भद्र ! चक्रकम् / उक्तोऽस्य गुरुणा नाशश्चित्तवानररक्षणात् / / 479 / / अकलङ्कोऽवदत् केनोपायेन स्वान्तवानरम् / शिवालयमठे प्रोक्तं गुरुणा नयनक्षमम् / / 480 / / गुरुराह स तत्रैतां दिशं गुरुरदर्शयत् / सन्ति गर्भगृहे तत्र लेश्याः षट् परिपालिकाः // 481 / / क्रमात् क्रूरतमाः क्रूरतराः क्रूराः स्वरूपतः / तद्वानराहिता गर्भगृहानर्थप्रपञ्चिकाः // 482 // दुःखाकुले हट्टमार्गे तवाप्यत्रैव धारिकाः / निवारिका मठगतेस्तिस्रस्तत्रादिमाः स्मृताः // 483 // उपरिस्थाः पुनः शुद्धतमाः शुद्धतराः क्रमात् / शुद्धाश्च हितदा गर्भगृहशुद्धिविधायिकाः // 484 // निस्सारिकास्तवाप्यस्माद्धट्टमार्गाद् विगहितात् / आनुकूल्यकृतस्तिस्रः शिवालयमठे गताः // 485 // परिणामाभिधः षड्भिरप्यमूभिश्च दर्दरः / कृतो गर्भगृहे तस्मिन्नुपर्यारोहणार्थकः // 486 // तत्रोमध्यवसितिस्थानाख्याः पदिकाः कृताः / पृथक् पृथगसङ्ख्याताः स्वस्ववर्णसमत्विषः // 487 // संस्थितं तत्र पदिकास्वाद्यत्रयकृतासु तत् / चित्तवानरमुत्प्लुत्य विषवृक्षेषु धावति // 488 // ततो भवत्यनर्थानां भाजनं प्रोक्तया दिशा / क्वचिन्नष्टं क्वचित्क्रूरं क्वचित्तप्तं क्वचिजडम् // 489 // .

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316