Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 262
________________ 187 ग्लो० 691-734 ] वैराग्यरतिः। विभर्ति मोहेन समं विरोधं छायेव सा यद् ध्रुवमातपेन / दवाग्निनेवाम्बुदवारिधारा दौर्गत्यदुःखेन सहैव लक्ष्मीः / / 713 // चारित्रधर्मस्य तथाऽस्ति कन्या निरीहता नाम निधिर्गुणानाम् / भ्रात्रोरभीष्टा विरतेश्च कुक्षिसमुद्भवा राज्यविवृद्धिकीं // 714 // प्रवर्द्धिता मन्त्रिमहत्तमाळ सन्तोषनाम्नाऽपि च तन्त्रपेन / उदारभावार्णवपूर्णिमेन्दुज्योत्स्ना जगदुःखलताकृपाणी / / 715 // स्वभावरम्या न हि वाञ्छतीयं रत्नादिसाध्यानि विभूषणानि / दूण्याणि भूष्याण्यपि तानि नास्याः कुतस्तरां भूषणताऽस्तु तेषु // 716 // स्वर्णैर्न भोगैर्न न रत्नपूगैः कदापि सा लोभयितुं च शक्या / एक विना भाग्यमिहैव साधोः स्वर्गापवर्गोंचितशर्मदायि // 717|| सहस्रशः सन्त्यधिभूमि कन्याः सा रत्नभूर्मावभूवस्तदन्याः / न कास्तटिन्यः कलुषं वहन्ति जगत् पुनीते सुरसिन्धुरेका // 718 // कलत्रमेषा यदि नाम लब्धा राज्येन कि भरिधनेन किंवा? | कलत्रमेषा यदि नैव लब्धा राज्येन किं भूरिधनेन किं वा ? // 719 // अस्या नरेन्द्रो घनवाहनोऽसौ यदा विवाहाद् भविता कृतार्थः / परिग्रहो यास्यति नाशमस्य तदैव दैवव्यतिवृत्तिभीतः // 720 // अकलकोऽवदन्नाथ! कदा ते परिणेष्यति / अयं कन्ये गुरुः प्राह कालेनाद्यापि भूयसा // 721 // प्रत्याहाथाकलङ्कस्तं ते कन्ये लम्भयाम्यहम् / गुरुराहाधिकारोऽत्र नाद्याप्यस्ति भवादृशा // 722 / / दापयिष्यति ते कर्मपरिणामो महीपतिः / तस्मै कन्ये परः कोऽपि तयोरस्ति न दायकः // 723 // दापयिष्यति ते कन्ये तस्मिन् युष्मादृशा अपि / हेतुभावं वजन्त्येव तदत्रास्यैव निर्भरः // 724 // तत् त्यक्त्वा वस्तुनिर्बन्धं तिष्ठ त्वं स्वस्थमानसः / ततोऽकलङ्कः स्वीकृत्य तत् तथेति स्थितः सुखी // 725 // अहं पुनर्महामोहपरिग्रहसमाश्रितः / तद्भूत्यैः पीडितोऽनेकैर्भूयो भूयो गतागतैः // 726 // एके गच्छन्ति तभृत्याः प्रत्यागच्छन्ति चापरे / सामुद्रा इव कल्लोला वनवत् प्लावयन्ति माम् ||727 // तदा मम महामोहे पार्श्वस्थे सर्वनायके / नास्थात् तत्सैनिकः कोऽपि येन नाहं समाश्रितः / / 728 // मूर्छितो बाह्यभावेषु महामूढतया कृतः / मिध्यादर्शनसंज्ञेन त्याजितोऽहं सदागमम् // 729 // पापानि धर्मबुद्धयाऽहं कारितस्तन्महेलया / कुदृष्ट्या विषयेष्वास्थां न्यधाद् मे रागकेसरी // 730 // तद्भार्यया मूढतया हृता मे भवदोषधीः / तथा द्वेषगजेन्द्रोऽपि तापं कुर्वन् व्यजृम्भत // 731 // तस्याऽविवेकिता भार्या विवेकं संजहार मे / प्रवर्त्तितश्च भोगेषु रागकेसरिमन्त्रिणा // 732 // विडम्बितः पुनस्तस्य भार्यया भोगतृष्णया / भोगानां मूर्छयाऽऽप्तानामनाप्तानां च काझ्या // 733 // हासेन हासितोऽनथं गाम्भीर्य नाशितं च मे / गात्रेषु रमितो रत्या मलपूर्णेषु योषिताम् // 734 //

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316