Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ श्लो० 403-459 ] वैराग्यरतिः। भूयश्च पीड्यमानं तैराम्रकेष्वेव धावति / पुनर्गुण्डनमेवास्य स्नेहेन पुनरार्द्रता // 431 // पुनश्च क्षतसम्पत्तिः पुनः सर्वेऽप्युपद्रवाः / अस्य वानरजीवस्य चक्रकं दुस्तरं ह्यदः // 432 // विधेयश्चक्रकोच्छेदो रक्षता तददस्त्वया / उपायेन मदुक्तेनावक्रमार्गेण गच्छता // 433 // ततो भावार्थविदुषा मयेदं परिचिन्तितम् / रागाद्युपद्रुतं चित्तं विषयेषु प्रवर्तते // 434 // प्रवृत्तस्य च तेष्वस्य जायते कर्मगुण्डनम् / ततस्तस्यार्द्रता या स्यात् सा भोगस्नेहवासना // 435 // ततो भवन्ति संसारसंस्काराश्च क्षतोपमाः / व्यथयन्ति ततश्चित्तं सर्वे रागाद्युपद्रवाः / / 436 / / मूषकाद्याः प्रगल्भन्ते' सर्वे रागादयस्ततः / धावति प्रेर्यमाणं तैर्भूयश्च विषयेषु तत् // 437 // पुनः कर्म पुनः स्नेहः पुनः सर्वेऽप्युपद्रवाः / तदस्मिन् चक्रके मग्नं चित्तमेतन्न मुच्यते // 438 // रक्षको वज्रदण्डोऽस्य गुरुणा मेऽभ्यधायि यः / तमप्रमादमादाय वारयिष्यामि तद् दृढम् // 439 // भावयिष्यामि संसारविलासं स्वप्नसन्निभम् / निवर्त्यते ततश्चित्तबन्धो मे भवजालतः // 440 // अनाघभ्यासतस्तच्च बहिर्गच्छत् पुनः पुनः / आत्मन्येव समाधाय स्थापयिष्यामि यत्नतः // 441 // तथेदं शिक्षयिष्यामि बहिनिर्यासि चित्त ! किम् / स्वरूपे तिष्ठ निभृतं यथाऽऽनन्दे निमज्जसि // 442 / / किं बहिर्निधये स्वान्त्र ! भ्रान्त्वा भ्रान्त्वा विषीदसि / निधिं स्वसन्निधावेव स्थिरता दर्शयिष्यति // 443 // ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः / अम्लद्रव्यादिवैश्वर्यादिति मत्वा स्थिरीभव // 444 // त्वयाऽन्तःस्थं महाशल्यमस्थैर्य यदि नोद्धृतम् / क्रियौषधस्य को दोषस्तदा गुणमयच्छतः // 445 // स्थैर्यरत्नप्रदीपश्चद् दीप्रः सङ्कल्पदीपजैः / तत्कुतर्केरलं धूमैरलं धूमैस्तथाऽऽश्रवैः // 446 // उदीरयिष्यसि स्वान्त ! यद्यस्थैर्यमहानिलम् / समाधेर्धर्ममेघस्य घटां विघटयिष्यसि // 447 // हित्वा बहिर्भमं चित्त ! तदात्मन्येव सञ्चर / तवात्मचारो निर्वाणं बहिश्चारो भवोदधिः // 448 // सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् / बहिश्च परवत्ता ते सुखं स्वाधीनमात्मनि // 449 // दन्दह्यमानं भोगाग्नौ बहिर्भमसि सम्भ्रमात् / धृतं शमामृतभृते किं चित्तात्मनि ताम्यसि / / 450 / / तिष्ठात्मन्येव तच्चित्त ! गुणपूणे निराकुलम् / अत्र स्थितस्य ते भोगस्नेहशोषाद् रजःक्षतिः / / 451 // दुर्वासनाव्रणानां च रोहणं ते भविष्यति / ततस्तव्याधिहीनस्य भोगरागो विनयति // 452 / / ये मुहूर्त सुखाभासाद् भुक्ताः स्युः क्षतवर्धनाः / तेषु भोगेषु का वाञ्छा निर्वाध पदमाश्रय // 453 // शिक्षयित्वेदमित्येवं चित्तं तद्रक्षणोद्यमम् | करिष्यामि बहिर्धावद्वारयिष्यामि सर्वदा // 454|| तत्पीडकान् कषायाद्यान् हनिष्याम्यप्रमादतः / भावीदं तेन विक्षिप्तयातायातदशोर्ध्वगम् // 455|| श्लिष्टं भूत्वा ततः स्थास्नुस्वरूपे स्वास्थ्यमाप्स्यति / यास्यन्ति प्रलयं सर्वे ततो रागाद्युपद्रवाः // 456 // विद्योदयेन ध्यानेन प्रतिपक्षनिषेवया / उपद्रवेषु लीनेषु सुलीनं तद् भविष्यति // 457|| विमुक्तविषयग्राममात्माराममिदं ततः / घटिष्यते शिवायैव शान्तरागाद्युपद्रवम् / / 458 // तिष्ठामीत्याकलय्याहं तथा कुर्वन्निहाधुना / अकलकोऽवदद् बुद्धं त्वया साधु गुरोर्वचः / / 459 // 1. 'न्ते ततः सर्वे प्रतिक्षणम् / धा // वै-२३

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316