Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः असङ्ख्याध्यवसायेषु चरत् तत् चित्तवानरम् / विचित्रयोनिरूपस्य संसारस्य विधायकम् // 517 // सदोषं भव हेतुस्तत् निर्दोषं मोक्षदं मनः / अत एव परेऽपीथमामनन्ति मनीषिणः // 518 / / चित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते // 519 // गुह्याद् गुह्यतरं तत्त्वं तदिदं कथयामि ते / चित्तमेव हि सद्रत्नं रक्षणीयं प्रयत्नतः / / 520 // यावद् धावति चित्तं ते जवनं पवनादपि / कामेषु सुखगन्धोऽपि तावत् तव न विद्यते // 521 // यदा ध्यानसरोमध्ये निलीनं स्वगुणाम्बुजे / भविष्यत्यलिवच्चित्तं तदा ते परमं सुखम् // 522 // अभिरामासु रामासु श्यामासु च मपीषु ते / यदा समं भवेचित्तं तदा ते परमं सुखम् // 523 // प्रत्यवस्थातरि क्रुद्धे स्वान्तशुद्धे च सज्जने / 'मनस्ते निर्विभेदं चेत् तदा ते परमं सुखम् / / 524 / / स्फरत्कान्तिष रत्नेषु मृत्सायां च विभव्यते / यदा न ते मनोवृत्तिस्तदा ते परमं सखम // 52 // अनभ्रानुपरागेन्दुनिर्मलं ते यदा मनः / रजस्तमोऽनभिभवात् तदा ते परमं सुखम् // 526 // प्रतिष्ठा शौकरी विष्टा राज्यं चित्ते यदा रजः / भोगा रोगा इवाभान्ति तदा ते परमं सुखम् // 527 // व्याध्या इवान्यनिन्दायाः परद्रोहादहेरिव / यदा बिभेति चित्तं ते तदा ते परमं सुखम् // 528 // धर्मश्चित्ते परिणमेच्चन्दने गन्धवद् यदा / आकालमेकभावेन तदा ते परमं सुखम् // 529 // शीततापादिभिर्भावः स्याच्चित्तस्यानुपदता / सर्वसहा यदा वृत्तिस्तदा ते परमं सुखम् // 530 // यदा न प्रेर्यते चित्तं चिन्मात्रप्रतिबन्धतः / अनादिवासनावातैस्तदा ते परमं सुखम् / / 531 // . ज्ञाननीरैर्वतक्षारैधौतपापमलं यदा / चित्तवस्त्रं भवेच्छुद्धं तदा ते परमं सुखम् // 532 // सम्पर्य ब्रह्मणा सर्व सममुच्चावचं जगत / यदा ध्यायति चित्तं ते तदा ते परमं सखम // 533 // संहृत्य बुबुदप्रायान् भावान् सांसारिकान् यदा / चित्तोदधिः स्थिरस्ते स्यात् तदा ते परमं सुखम् // 534 // परास्यप्रेक्षितां त्यक्त्वा दासतां लप्स्यते सदा / यदाऽनुभवसाम्राज्यं तदा ते परमं सुखम् / / 535 // न सुषुप्तं यदा चित्तं न सुप्तं नापि जागरम् / तुर्यावस्थानुभवभृत् तदा ते परमं सुखम् // 536|| इति चित्तं विना नान्यः सुखहेतुर्जगत्त्रये / चित्तवृत्तिं ततो रक्ष लक्षयन् वास्तवीं स्थितिम् // 537 // ततोऽहमकलङ्कस्य प्रीतस्तैर्वचनामृतैः / अतिक्रम्य स्थिति बहीं कर्मग्रन्थ्यन्तिके स्थितः // 538 // इतश्च सैन्यं चारित्रधर्मराजस्य यत् स्थितम् / चित्तवृत्तिमहाटव्यां निरुद्धं मोहसेनया // 539 // तदा तत् तादृशं दृष्ट्वा पीडितं शत्रुभिर्बलम् / सद्बोधमन्त्री चारित्रधर्मभूपमभाषत / / 540 // कर्त्तव्यो देव ! नो खेदो दृश्यते कुसुमोद्गमः / अस्मन्मनोरथतरोर्भवजन्तुर्यदुन्मुखः // 541 // दृष्ट्वाऽधुना मनाक् शुभ्रां चित्तवृत्तिमहाटवीम् / ऊहेऽस्मैज्ञानसामीप्ये भवजन्तुप्रभोः स्थितिम् // 542 // दर्शनेऽस्य च शक्तिर्नः शत्रुघाते स्फुरिष्यति / मन्त्राधिष्ठायकस्येव मन्त्रशक्तिर्महीयसी // 543 // तमापृच्छ्य ततः कर्मपरिणाममहीभुजम् / सन्निधौ मानवः कोऽपि भवजन्तोः प्रहीयताम् // 544 // भूयसाडनेहसा बाढं ततस्तेनाऽनुकूलितः / सतृष्णो दर्शनेऽस्माकं स निर्मिध्यं भविष्यति // 545 // 1. यदा मनस्ते निभैदें // 2. स्मदर्शनाभ्यणे भव //

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316