Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 245
________________ महोपाध्यायश्रीयशोविजयगणिविरोचता [ सप्तमः सर्गः लक्षयन्ति स्वरूपं च ते सर्वभववर्तिनाम् / दयां च कुर्वते कर्मभोजनात् सन्निपन्नके // 228 // अत एव सुसाधूनामाक्रोशादिपरा अपि / न रुषां विषयाः किन्तु कृपाया भवजन्तवः // 229 / / सन्निपातात् तथोन्मादात् कर्मणां ये प्रपीडिताः / आक्रोशादिपरायत्ताः कुर्वते तेषु किं रुषा ? // 230 // कोपो न युज्यते तेषु क्षारक्षेप इव क्षते / कथमेषामयं दोषो न स्यादिति कृपोचिता // 23 // कर्मवेष्टितजन्तूनां चेष्टितानि विवेकिनाम् / शाणत्वं यान्ति वैराग्यशस्त्रोत्तेजनहेतवे // 232 / / लब्ध्वापि नृभवं जन्तूनुन्मत्तान् सन्निपन्नकान् / दृष्ट्वा जिनमतज्ञः को रज्येत भवचारके // 233 / / ततोऽयं करुणाढयेन गुरुणा सन्निपन्नकः / स्वस्थीकृतः सुवैयेन छात्राभो वचनौषधैः / / 234 // यञ्चोक्तं छात्रसंसर्गादुन्मादोऽपि ममोदितः / नाशितोऽनेन गुरुणा तदेवमवबुध्यताम् // 235 / / गुरुणा सन्निपाताभे मिथ्यात्वेऽस्यानभिग्रहे / हते तदाभिग्रहिकमभूत्तीथिकसङ्गतः // 236 // निरस्तं गुरुणा यत्नात् तदप्युन्मादसन्निभम् / ततश्चट्टमठाकारः संसारोऽस्य प्रदर्शितः / / 237 // ततो भवमठे दृष्टा जीवाश्चट्टा इवामुना / उन्मत्ताः सन्निपातार्ता दुःखभाजः प्रलापिनः // 238 // ततः सञ्जातमीरेष प्राच्यां स्वस्येदृशी दशाम् / गुरुणोक्तां समाकर्ण्य तदुक्तां कुरुते क्रियाम् / / 239 // तत्कर्मभोजनाजीणं जस्यत्येष नोदितः / अयं वैराग्यहेतुर्मे मुनिना मित्र ! भाषितः // 240 // न केवलं मुनिरसौ तेनाजीर्णेन बाधितः / आवामपि तथाभूतौ युक्ता दीक्षाऽऽवयोरपि / / 241 // नाजीगणमहं वाक्यमकलङ्कस्य तत्तदा / मदन्वितो गतः सोऽथ साधोः षष्ठस्य सन्निधौ // 242 // पृष्टं तस्यापि वन्दित्वा तेन वैराग्यकारणम् / स प्राह मम वैराग्ये हेतुरेकं कथानकम् // 243|| गुरुणोक्तमिदं भद्र ! तत्ते सङ्कीर्तयाम्यहम् / वसन्ताख्ये पुरेऽभुवंश्चत्वारः केऽपि वाणिजाः // 244 // चारुयोग्यो हितज्ञश्च मूढश्चेत्यभिधानतः / परस्परं वयस्यास्ते रौद्रमुल्लध्य वारिधिम् // 245|| रत्नदीपं गता रत्नसमूहार्जनहेतवे / चकार रत्नवाणिज्यं तत्र चारुरनन्यधीः // 246 // रत्नद्वीपेऽपि नाप्यन्ते रत्नान्युद्यममन्तरा / पूर्णेऽपि हि तटाके कः पिबन्त्यम्बु विनाञ्जलिम् // 247 // इत्यावर्जयता लोकान् नानोपायकृताऽमुना / पूरितं मक्षु बोहित्थमर्जितै रत्नराशिभिः // 248 // रत्नानां गुणदोषज्ञः काननादौ न कौतुकी / ततोऽसौ सत्कियो ज्ञानी तत्र स्वार्थमसांधयत् / / 249|| योग्योऽपि कुरुते किञ्चिद् रत्नानां गुणदोषवित् / अर्जनं तस्य किं त्वस्ति कौतुकं काननादिषु // 250 // रत्नानामर्जनं तस्य राजवेष्टिसमं भवेत् / कौतुकेन वृथा यान्ति वासराः काननादिषु // 251 // मिलितानि बहोः कालात् तथाप्यस्य कियन्त्यपि / रत्नानि किं त्वनेनेह स्वल्पेन बहु हारितम् // 252 // हितज्ञस्तु स्वयं वेत्ति नैव रत्नपरीक्षणम् / परोपदेशतस्तानि लक्षयत्येष केवलम् // 253 // विहारा-ऽऽराम-चित्रादिविलोकनकुतूहलात् / करोति रत्नवाणिज्यं नासौ तीव्रप्रमादभाग् // 254 // रत्नबुद्धयैव गृह्णाति काचशङ्ककपर्दकान् / रत्नद्वीपेऽपि सम्प्राप्तो धूर्तलोकैः स वञ्चितः / / 255 // मूढस्तु न स्वयं वेत्ति रत्नराशीन् परीक्षितुम् / उपदेशं परस्यापि श्रद्धत्ते नैव मोहतः / / 256 // अत्यन्तकौतुकी चासौ चित्रोद्यानादिदर्शने | गृह्णाति सत्यरत्नविट काचादीन् धूर्तहस्ततः // 257 // 1. ताहगप्यकलङ्कस्य वचस्तन मयाऽऽदृतम् मद // 2, 'त्ति रत्नानि न परीक्षितुम् / परों / /

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316