Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ प्रलो० 170-227] वैराग्यरतिः। 169 सन्निपातहतस्तेषां चट्टानां मध्यगो जडः / स्वौषधैः सन्निपातं मे कृपयाऽपनिनाय सः // 199 // ततो जातो मनाक् स्पष्टचेतनोऽहमथाहरत् / उन्मादं छात्रसंसर्गजनितं यत्नतः स मे // 20 // महाशयस्ततश्चायं स्वस्थचित्तं निरीक्ष्य माम् ! उन्मत्तान् सन्निपातार्तान् चट्टान् सर्वानदर्शयत् // 201 // दृष्टाश्च ते मया छात्राः क्रन्दन्तो व्याधिविह्वलाः / मुनीश्वरो बभाषे मां गाढं जातभयं ततः // 202 // भद्र ! भोजनदोपेण प्रागभूस्त्वमपीदृशः / मत्कृतोपायतो जातः साम्प्रतं स्वस्थमानसः // 203 // अत्यचापि तवाजीणं किश्चिद् देहे ततो न चेत् / करिष्यसि मदुक्तं तत् पुनरीटर भविष्यसि // 204 // भयात् प्रत्ययलाभाच्च ततस्तेनोदिता मया / प्रव्रज्या स्वीकृतेयं तद्भोजना जीर्णनाशनी // 205 // यां यामुपदिशत्येष क्रियां तां तां करोम्यहम् / अधुना विधिना मेऽभूदिदं वैराग्यकारणम् / / 206 // अकलङ्कस्तदाकर्ण्य ययावन्यमुनि प्रति / ययौ कोऽस्यार्थ इत्युच्चैर्मया पृष्टो जगाविदम् / / 207 // अनेनाऽपि भवो मित्र ! प्रोक्तश्वट्टमठोपमः / परस्परमसम्बद्धाश्चट्टाभास्तत्र जन्तवः // 208 // माता पिता च नामीषां तत्त्वतोऽस्ति न वा धनम् / न बान्धवाश्च मिलिताः सर्वे भिन्ना हि जन्तवः // 209 // तेषां च जीवचट्टानां संसारमठवर्तिनाम् / बन्धहेत्वभिधं भक्तमायात्येव कुटुम्बकम् // 210 // बैहवः सन्ति तल्लोकाः पञ्च सङ्ग्राहकाः परम् / प्रमादो योग-मिथ्यात्वे कषाया-विरती तथा // 211 // भनादिसंस्कारवशाद् बन्धहेतुकुटुम्बकम् / इदं च जीवचट्टानां हितकृत् प्रतिभासते // 212 // छात्रभोजनतुल्यं तत् कर्म सम्पादयत्यलम् / भुञ्जते जौवचट्टास्तन्मोहमन्त्रेण संस्कृतम् // 213 // अनायतिज्ञास्ते तेन प्रयन्त्युदरं निजम् / तद्विपाका यदज्ञानं प्राप्नुवन्ति सुदारुणम् // 214 / / अनभिग्रहमिथ्यात्वसन्निपातोऽयमिष्यते / अनेनैकेन्द्रियत्वे स्युः काष्ठवन्नष्टचेतनाः // 215 / / भृशं घुरघुरायन्ते द्वीन्द्रियत्वे च जन्तवः / त्रीन्द्रियत्वे च लोलन्ते भुक्तदोषादितस्ततः // 216 // चतुरक्षासंज्ञिपश्चेन्द्रियत्वे च वितन्वते / तामेव चेष्टामधिकां भृशं झपझषायितम् // 217 // गर्भजत्वे वितन्वन्ति तेऽपर्याप्ता भवन्ति च / रुद्धकण्ठाः स्तब्धजिह्वा भूरिदुःखौघविह्वलाः // 218 // बाध्यन्ते ताप-शीताधैर्गताश्च नरकेषु ते / आपन्नाः पशुभावं च चेतयन्ते न किञ्चन / / 219 // मनुष्यत्वे च मुह्यन्ति देवत्वे शेरते भृशम् / दारुणा जीवचट्टानां दशेयं सन्निपातजा / / 220 // ये तु स्वाभिनिवेशेन विपरीतं जिनागमात् / एकान्तक्षणिकाद्यर्थ मन्यन्ते कुनयाश्रिताः // 221 // आभिग्रहिकमिथ्यात्वोन्मादस्तेषामसौ स्मृतः / सन्मार्गदूषणात् ते हि प्रलपन्ति यथा तथा // 222 // हसन्तीव तपः सत्यचारित्रगुणनिह्नवात् / वल्गन्तीव विना हेतुं नास्त्यात्मेत्यादिवादिनः / / 223 // सर्वज्ञमतनिष्णातै रुदन्तीव निराकृताः / यथेष्टचेष्टाचारेण नृत्यन्तीव लसत्कराः // 224 // गायन्ति च पठन्तश्च तर्कदण्डोलकान्निजान् / एवं कर्मविषोन्मादाद् भवन्ति ग्रहिला जनाः // 225 / / यच्चोक्तं तेन मुनिना मोचितोऽहं कृपालना / महावैद्यकदक्षेण सन्निपातात् सुदारुणात् // 226 // तद् युक्तमेव यदमी भवन्त्येव कृतश्रमाः / सिद्धान्ते वैद्यकाकारे मुनयः शुद्धबुद्धयः // 227 // 1. कर्ण्य मुदितोऽन्यमुनि // 2. तद्गताः //

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316