Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 241
________________ महोपाध्यायश्रीयशोषिजयगणिविरचिता [ सप्तमः सर्गः . चित्रासवसुरापूर्ण राजितम् शितिनीरजैः / लोकैश्च चारुचषकसरकं मदघूर्णितैः // 112 // नानाविधविलासाढयं कृततालमहारवम् / दिव्यकान्तजनाकीर्णं मत्तस्त्रीकृतविभ्रमम् // 113 // वीणामदलकांस्यादिनादवर्द्धितसम्मदम् / सेवितं सर्वसामग्रीयुक्तमापानकं मया // 114 // तत्रानन्ता न चेष्टन्ते न भाषन्ते च घूर्णिताः / मदेन व्यवहारं च नैव कुर्वन्ति लौकिकम् // 115 // अन्येऽप्यनन्तास्तद्रूपाः सन्ति तत्र जनाः परम् / कार्य लोकव्यवहृतेस्ते कुर्वन्त्यन्तरान्तरा // 116 // तादृशास्तत्र सन्त्यन्येऽप्यसङ्ख्याः पार्थिवादयः / परे पुनरसङ्ख्याता निर्भरं मद्यपायिनः // 117 / / न जिघ्रन्ति न पश्यन्ति नापि शण्वन्ति किञ्चन / लिहन्ति जिह्वया किञ्चित् किन्त्वाराटिमुचो भृशम् // 118 // न शृण्वन्ति न पश्यन्ति सङ्ख्यातीताः परे पुनः / जिघ्रन्ति केवलं किञ्चित् परे सङ्ख्यातिगाः पुनः // 119 // नाऽऽकर्णयन्ति किन्त्वक्षणा पश्यन्ति पुरतः श्रितम् / तत्राऽसङ्ख्याः परे मद्याल्लक्षिताः शून्यमानसाः // 120 // अन्ये पुनरसङ्ख्याता दृष्टा विस्पष्टचेतनाः / दुर्मद्यमत्तता तेषु किन्त्वाकालमवस्थिता // 121 // पाट्यन्ते ते च भिद्यन्ते छिद्यन्ते रिपुभिस्ततः / मदोद्धताः प्रकुर्वन्ति मिथस्तीत्रां च वेदनाम् // 122 // . . भ्राम्यन्ति मदिरोद्धान्तास्तत्राऽसङ्ख्याः परेऽपि च / अज्ञा अव्यक्त घोषाश्च गच्छन्ति जननीमपि // 123 // . अन्येऽपि तत्र विद्यन्ते सङ्ख्यातीता मनुष्यकाः / गाढमत्तास्तथाऽन्ये च ते पुनर्द्विविधाः स्मृताः // 124 // तत्र ये गाढमत्तास्ते विलुठन्तो भुवस्तले / वातं पित्तं मलं मूत्रं भक्षयन्ति मुहुर्मुहुः // 125 // इतरे भद्र ! सङ्ख्यातास्ते पुनर्मदिरामदात् / गायन्ति परिनृत्यन्ति युष्यन्ति च हसन्ति च // 126 / / भूयो लुठन्ति धावन्ति वल्गन्ति च परस्परम् / चुम्बन्ति वक्त्रनेत्राणि बालानां योषितां तथा // 127 // कुर्वन्तेऽनार्यकार्याणि सहन्ते तीनवेदनाः / न तु मद्याद् विरज्यन्ते राजभिर्दण्डिता अपि // 128 // अन्ये सन्ति मदाध्माताश्चतुर्वृन्दव्यवस्थिताः / सदा केलिप्रियाः सङ्ख्यातीता नृत्यादिनिर्भराः // 129 // आपानकस्था मध्यस्थाः सङ्ख्याताः सन्ति चापरे / अमद्यपा मद्यपैस्ते ब्राह्मणा इति कीर्तिताः // 13.0 // स्थिता अनन्ता मोदन्ते परे त्वापानकाद् बहिः / आपानकस्य वैषम्यं पश्यन्तो मदवर्जिताः // 131 // एतेषु लोकमेदेषु त्रयोदशसु हिण्डितः / अनन्तशो विमुच्याऽहं भेदमाद्यं तथाऽन्तिमौ // 132 // विण्-मूत्र-श्लेष्मजम्बाल-वान्तपित्ताऽशुचिस्थले / कचिल्लुठन् क्वचिद् रिङ्खन् दुर्मयात् क्वचिदारटन् // 133 // उत्तिष्ठनिपतन् धावन् हसन् नृत्यन् रणं सृजन् / कुट्यमानो जनैर्दुःखधोरणीरनुभूतवान् // 134 // द्राह्मणैरन्यदा दृष्टस्तैरापानकमध्यगैः / कृतः कृपालुभिर्मद्यत्यागाय मयि तैः श्रमः // 135 // वचः पूत्कुर्वतां तेषामहं तु मदघूर्णितः / ने ज्ञातवान् पर्यटितस्ततस्तत्र पुनः पुनः // 136 // . अथान्यदा क्वचित् तेषां वचने हुं कृतं मया / यतितं तैश्च यावन् मे मद्यधस्मरको गतः // 137 // तैर्मद्यदोषाः कथिता मयि संलब्धचेतने / कारितो मद्यविरतिं जातोऽहं ब्राह्मणस्ततः // 138 // तेषु प्रव्रजितश्चाहं यदद्यापि न जीर्यति / मयं तजारयिष्यामि दीक्षया भावरुक्छिदा // 139 // इदं मुनिवचः श्रुत्वा भावज्ञानात् प्रमोदभाक् / अकलको मया पृष्टो व्याजहाराशयं मुनेः // 140 // 1. न किञ्चिच्छुतवान् भ्रान्तस्ततस्तत्र //

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316