Book Title: Updeshratna Kosh
Author(s): Padmajineshwarsuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 11
________________ ઉપદેશોપનિષદ્ પ્રસાદી • न हि विदितधर्मसारैः शीलखण्डनादि विचारयितुमपि शक्यते, आस्तां तत् कर्तुमित्यभिप्राय: । (वृत्त-३) परस्योपकारो न विस्मर्यते, तद्विस्मरणस्याशेषगुणमरणहेतुत्वात् । (वृत्त-७) कृतघ्नो ह्यात्माऽनन्तमपि कालं यावदात्मानमुपकारायोग्यं विधत्ते, गोशालकादिवत् । (वृत्त - १०) • पात्रपरीक्षा क्रियते, अपरीक्षितपक्षपातिनः प्रत्यपायपात्रत्वात्। (वृत्त - ११) • दानं दीयते, तदन्तरेण प्रियवचन-विनयादेर्दम्भमात्रे पर्यवसानात् (वृत्त-१८) • परमात्माऽवलोक्यते, अनिशमपि स्वलक्ष्यत्वेन स्वदृष्टिपथि प्रतिष्ठाप्यत इति हृदयम् । (वृत्त-२४)

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92