________________
ઉપદેશોપનિષદ્ પ્રસાદી
• न हि विदितधर्मसारैः शीलखण्डनादि विचारयितुमपि शक्यते, आस्तां तत् कर्तुमित्यभिप्राय: । (वृत्त-३)
परस्योपकारो न विस्मर्यते, तद्विस्मरणस्याशेषगुणमरणहेतुत्वात् । (वृत्त-७)
कृतघ्नो ह्यात्माऽनन्तमपि कालं यावदात्मानमुपकारायोग्यं विधत्ते, गोशालकादिवत् । (वृत्त - १०)
• पात्रपरीक्षा क्रियते, अपरीक्षितपक्षपातिनः प्रत्यपायपात्रत्वात्। (वृत्त - ११)
• दानं दीयते, तदन्तरेण प्रियवचन-विनयादेर्दम्भमात्रे पर्यवसानात् (वृत्त-१८)
• परमात्माऽवलोक्यते, अनिशमपि स्वलक्ष्यत्वेन स्वदृष्टिपथि प्रतिष्ठाप्यत इति हृदयम् । (वृत्त-२४)