Book Title: Updeshratna Kosh
Author(s): Padmajineshwarsuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust
View full book text
________________
५२
उपदेशरत्नकोषः
अमुणियफलं न भखेज्जा अइभासं (मायं) भोयणं न कायव्वं । इत्थीजणसंसिद्धिं(सग्गिं) अति वि य न धरिज्जा ॥८॥ सुयब(व)सेण कज्जं अप्पदोसो न परस्स दायव्वो । विरत्तचित्ते राओ न किज्जइ सुहियकामे ||९|| सुहवासो सुकलत्तं सुपुत्तो सज्जणाणुराउ य ।
न य वित्तं सुहसहियं सुहमेयं खलु माणुस्साणं ॥१०॥
तं चि नाणं सिक्खेह जेण जीवो सयाविधि ( धी) रो होइ । न कलंकिज्जइ लोए मुओ वि न दुग्गई जाइ ॥११॥ कुलाओ वि वरं सीलं रुवाओ वि वरं गुणं । रज्जाओ वि वरं विज्जा तवसाओ वि वरं खमा ॥१२॥ धम्मेराओ सुए चिंता दाणे वि मणमुत्तमं । इंदियत्थेसु वंइराओ- संपत्तं जम्मणो फलं ॥ १३॥ कामी य कोही लोही अविनाय जुवई रिउ रोग । रायाणं अठण्हं मा पुण सुमिणंमि न वीससिज्जइ ॥१४॥ ज्झायज्जइ परमत्थो परमप्पाणं (णा) गणिज्जइ समाणो । न किज्जइ रागदोसो छिन्नुच्चिय तेण संसारो ॥ १५ ॥
ચરમતીર્થપતિ-કરુણાસાગર-શ્રીમહાવીરસ્વામિશાસને
વડોદરા સમીપસ્થ શ્રી માંગલેજગામમધ્યે વિ.સં. ૨૦૬૬ દ્વિતીય વૈશાખ સુદ છઠ્ઠ-દિવસે તપાગચ્છીયાચાર્યદેવશ્રીમદ્વિજયપ્રેમ-ભુવનભાનુ
पद्म-हेमयन्द्रसूरीश्वर शिष्य
આચાર્ય વિજય કલ્યાણબોધિસૂરિ સંસ્તુતા
ઉપદેશરત્નકોષવૃત્તિરૂપ ઉપદેશોપનિષદ્

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92