________________
सुधाटोका स्था०३३०३सू० ४४ कषायवतां मायानिरूपणम णो विसोहेज्जा, णो अकरणयाए सब्सुटेज्जा, जो अहारिहं पायच्छित्तं तबोकम्म पडिबज्जेज्जा, तं जहा अकरिंसु वाऽहं, करेमि वाऽहं, करिस्सासि वाऽहं १ । तीहि ठाणेहिं मायी सायं कट्ट णो आलोएज्जा,णोपडिकमिज्जा जाव णो पडिवज्जेज्जा, तं जहा-अकित्ति वा से सिया, अवणे वा से लिया अविणए वा मे सियार । तीहि ठाणेहि साथी मायं कह णो आलोएज्जा जाव नोपडिवज्जेज्जा, तं जहा-कित्ती वा मे एरिहाइसइ जसो वा मे परिहाइस्सइ, पूयातरकारे वा से परिहाइरसइ३ ॥सू०४४॥ ___ छाया-त्रिभिः स्थानीयी मायां कृत्वा नो आलोचयति, नो पतिकामति, नो निन्दति, नो गई ते, नो विकुट्टयति, नो विशोधयति, नो अफरणतयाऽभ्युत्तिष्ठते, नो यथाई प्रायश्चित्तं तपः कर्म मतिपद्यते, तद्यथा-अकादाऽहं करोमि चाऽई, करिष्यामि वाऽहम् १। त्रिभिः स्थानर्मायी मायां कृत्वा नो आलोचयति, नो प्रतिक्रामति, यावत् नो प्रतिपद्यते, तद्यथा-अकीर्तिी मे स्यात्, अवर्णोवा मे स्यात, अविनयो वा मे स्यात् । त्रिभिः स्थानायी मागं कृत्वा नो आलोचयति यावत् नो प्रतिपद्यते, तद्यथा-कीर्तिर्वा मे परिहास्यति, यगो वा मे परिहास्यति, यशो वा मे परिहास्यति, पूजासत्कारं वा मे परिहास्यति ३ ॥सू० ४४॥
टीका-तीहिं ठाणेहिं ' इत्यादि । त्रिभिः-त्रिसंख्यकै स्थानः-वक्ष्यमाणभूतवर्तमानभविष्यत्कालविपर्यायी-गुरुकर्मामायावान् माया मायाविषयं गोपनीयमकार्य प्रच्छन्नं कृत्वा नो आलोचयति प्रायश्चित्तार्थ स्वकृतमायां गुरोः पुरस्तान प्रकाशयति । एवं नो प्रतिक्रामति-मिथ्यादुप्कृतदानादि पूर्वक पापानो
टीकार्थ-भूत, वर्तमान, और भविष्यत् काल विषयवाले इन तीन स्थानों को लेकर मायी गुरुकलवाला मायी जीव-माया के विषयभूत बने हुए -गोपनीय अकार्य को गुप्त रूप से करके उसकी आलोचना नहीं करता है-प्रायश्चित्त लेने के लिये स्वकृत मायो को गुरु के समक्ष प्रकाशित
ભૂત, વર્તમાન અને ભવિષ્યકાળ જેને વિષય છે એવા ત્રણ સ્થાને (કારણે) ની અપેક્ષાએ માયી (ભારે કમી માથી છવ) કપટને કારણે સેવાયેલા ગોપનીય અકાર્યને (દુષ્કૃત્યને પા૫) ગુપ્ત રીતે કરીને તેની આલોચના કરતું નથી, પ્રાયશ્ચિત લેવા માટે પિતાની તે માયાને ગુરુ સમક્ષ જાહેર કરે