Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 771
________________ ७५० स्थानां सूत्रे सुद्धतदीवे४ | तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं जहा - घणदंता ९, लट्ठदंतार, गूढता, सुद्धता ४, जंबुद्दीवे दीवे मंदरस्त पव्वयस्स उत्तरणं सिहरिस्त वासहरपवयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिनि जोयणसयाई ओगाहेता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा-एगुरुपदीवे, सेसं तहेव निरवसेसं भाणियवं जाव सुद्धता ॥ सू०६४ छाया - जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन क्षुद्र हिमवतो वर्ष धरपर्वतस्य चतसृषु विदिक्षु लवणसमुद्रं त्रीणि त्रीणि योजनशतानि अवगाह्य अत्र खलु चत्वारो अन्तरद्वीपा : प्रज्ञप्ताः, तद्यथा - एकोरुकद्वीपः १, आभाषिकद्वीपः २, वैपाणिकद्वीपः ३, लाङ्गूलिकद्वीपः ४ । तेषु खलु द्वीपेषु चतुर्विधा मनुष्याः परिवसन्ति, तद्यथाएकोरुकाः १, आभापिकाः २, वैपाणिका ३, लाङ्गलिकाः ४ । तेषां खलु इस तरह जम्बूद्वीपके द्वारोंका निरूपण करके अब सूत्रकार जम्बूद्वीपस्थ अन्तरद्वीपोंका निरूपण करते हैं । " जम्बुद्दीचे दीवे मंदरस्स पव्वयस्स " इत्यादि जम्बूद्वीप नामके द्वीप में सुमेरु पर्वतकी दक्षिण दिशामें क्षुद्रहिमवान् नामका वर्षधर पर्व है । उसकी चारों विदिशाओ में लवण समुद्रको तीन तीन सौ योजन तक अवगाहित करके चार अन्तरद्वीप कहे गये हैं । उनके नाम इस प्रकारसे हैं । एकोरुक द्वीप, आभाषिक द्वीप, वैषाणिक द्वीप और लाङ्गूलिक द्वीप, इन द्वीपोंमें चार प्रकारके मनुष्य रहते हैं। जैसे—एक उरूवाले एकोरूक १, आभाषिक २, वैषाणिक ३ और આ રીતે જમૂદ્રીપના દ્વારાનું નિરૂપણ કરીને હવે સૂત્રકાર જમૂદ્રીપસ્થ અન્તરદ્વીપાનું નિરૂપણ કરે છે. LL जंबुद्दीवे दीवे मंदरस्स पव्वयम्स " त्याहि- જંબુદ્રીપ નામના દ્વીપમાં સુમેરુ ( મન્દર ) પર્વતની દક્ષિણ દિશામાં ક્ષુદ્રહિમવાન્ નામના વધર પર્વત છે. તેની ચારે દિશાએમાં લવણુ સમુદ્રને ૩૦૦-૩૦૦ ચેાજન પાર કરવાથી ચાર અન્તરદ્વીપ આવે છે. તેમનાં નામ या प्रमाणे छे—(१) मेोरुड द्वीप, (२) मालाषिङ द्वीप, (3) वैषाणि द्वीप અને (૪) લાંગૂલિક દ્વીપ. તે દ્રીપામાં ચાર પ્રકારના મનુષ્યા રહે છે. જેમ

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822