________________
७८३
सुधा टीका स्था० ४ उ०२ सू२ ६७ नन्दीश्वरद्वीपवर्णनम् । योजनानि । तेषां सिद्धायतनानां चतुर्दिशि-पूर्वादिषु चतसृषु दिक्षु चत्वारि द्वाराणि, तद्यथा-देवद्वारं १, असुरद्वारं २, नागद्वार ३, सुपर्णद्वारं च, एतानि सार्थकनामानि । तेषु खलु द्वारेषु चतुर्विधा:-चतुष्पकाराः देवाः परिचसन्ति, तद्यथा-क्रमेण देवाः १, असुराः २, नागाः ३, सुपर्णाश्च ४ । तेपां खलु द्वाराणां पुरतः अग्रे चत्वारो मुखमण्डपाः मुखे-अग्रिमद्वारे मण्डपाः तेषां । तेषां खलु मण्डपानां पुरतः अग्ने चत्वारः प्रेक्षागृहमण्डपाः--प्रेक्षायै-प्रेक्षणाय-दर्शनाय गृहमण्डपाः गृहाण्येव मण्डपास्तथा प्रज्ञप्ताः, तेषां प्रेक्षागृहमण्डपानां बहुमध्यदेशभागे चत्वारो वज्रमया अक्षवाटका अखाढा' इति भाषा प्रसिद्धाः सन्ति । तेषां खलु बहुमध्यदेशभागे चतस्रो मणिपीठिकाः मणिवेदिकाः सन्ति । तासा खल्लु मगिपीठिकानामुपरि चत्वारि सिंहासनानि । तेषां खलु सिंहासनानामुपरि चत्वारि विजयष्यागि-वितानरूपाणि वस्त्राणि तेपां खलु बहुमध्यभागे चत्वारो वज्रमया अङ्कुशाः, अवलम्बनार्थ कीलकानि । तेषु खलु चत्वारि कुम्भिकमुक्तादामानि, कुम्भिकानि मुक्तापरिमाणविशेपाः तत्परिमिता मुक्ताः-मौक्तिकानि द्वार २, नागद्वार ३, सुपर्णद्वार ४ ये सार्थक हैं । इन द्वारोंके प्रथम द्वारमें देव, द्वितीयमें असुर, तृतीयमें नाग, चतुर्थमें सुपर्ण ये चार प्रकारके देव रहते हैं । इन द्वारोंके सामने-आगे चार मुखमण्डप हैं, इन मण्डपोफे आगे चार प्रेक्षागृह मण्डप हैं । इनमें बैठकर देव यहांकी वस्तुओंको देखते हैं । इन प्रेक्षागृहों के बहु मध्यदेश भागमें चार मणिपीठिकाएं हैं, उनके ऊपर चार सिंहाप्सन हैं, उनके ऊपर चार विजयदृष्य हैं-वितान रूप वस्त्र हैं। उनके बहुमध्यदेश चार अंकुश लटकानेके लिये बज्रमय कीलिकाएं हैं, उनमें चार कुम्भिक मुक्ताओंकी मालाएं लटकती हैं, कुन्निक मुक्ताओंका एक प्रकार परिमाण विशेष होता है, इस परिमाण द्वाशना नाम मा प्रभाहो छ-(१) देवदार, (२) असुरक्षा२, (3) ना२ અને સુપર્ણદ્વાર. આ ચારે નામો સાર્થક છે પ્રથમ દ્વારમાં દે, બીજામાં અસુરે, ત્રીજામાં નાગકુમાર અને ચેથામાં સુપર્ણકુમારો રહે છે તે દ્વારોની સામે આગળના ભાગમાં ચાર મુખમંડપ છે, તે મંડપની આગળ ચાર પ્રેક્ષાગૃહ મંડપ છે. તેમાં બેસીને દેવે ત્યાંની વસ્તુઓને નિહાળે છે. તે પ્રેક્ષા
હેના બહુમધ્યપ્રદેશ ભાગમાં ચાર મણિપીઠિકાઓ છે, તેમના ઉપર ચાર સિંહાસન છે, તેમના ઉપર ચાર વિજયગ્ય ( આચ્છાદિત વસ્ત્ર) છે. તેમના બહુ મધ્ય ભાગમાં ચાર અંકુશ લટકાવવાને માટે વજીમય ખીલીઓ છે. તમાં ભિક તીઓની ચાર માળાઓ લટકે છે, કુંભિક મોતીઓને એક