Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 805
________________ स्थानाङ्गसूत्रे GTL तासां दामानि - बाल्यानि - अवलम्बितानि सन्तीति भावः तानि खलु कुम्भिकमुक्तादामानि प्रत्येकं प्रत्येभ्यैस्तदर्द्धाच्चत्वप्रमाणप्रमितैश्चतुर्भिरकुम्भिकैमुक्तादामभिः सर्वतः समन्तात् सर्वासु दिक्षु परिक्षिप्तानि वेष्टितानि सन्ति । तेषां खलु प्रेक्षागृह मण्डपानां पुरतः चवस्त्रो मणिपीठिका: मणिनयवेदिकाः विद्यन्ते तासां मणिपीठिकानामुपरि चत्वारथत्वारः चैत्यत्तूपाः- प्रतीताः मज्ञाः तेषां खलु चैत्यस्तूपानां प्रत्येकं २ चतुर्दिशि चतस्रो मणिपीठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चतस्रो जिनप्रतियाः - जिना:- जित्वरा - विजय शीला देवाः, उक्तञ्च - 31 " जिनो जित्वरे त्रिषु इति मेदिनी कोषः तेपां प्रतिमाः, ताः कीदृश्यः १ इत्यादि.. सर्व रत्नमय्यः, तथा संपल्यङ्कनिषण्णाः = पद्मासनोपविष्टाः, तथा स्तूपामिमुख्यः = चैत्यस्तूप दिक्कतमुखाः तिष्ठन्ति - सन्ति । तासां प्रतिमानां विशेषवाली जो मुक्ताएं होती है - वे कुम्भिक मुक्काएं हैं। ये प्रत्येक कुम्भिक मुक्तादास चारों दिशाओंमें अन्य और चार - २ अर्द्ध-कुम्भिक मुक्तादानोंसे अच्छी तरह परिवेष्टित हैं । उनका प्रेक्षागृह north आगे चार मणिमय वैदिकाएं हैं । उनके ऊपर चार चार चैत्यस्तूप हैं, armers areकी चारों दिशाओं में चार चार मणिपीठिकाएं, और उनके ऊपर चार जिन प्रतिमाएं विजयशील देवोंकी प्रतिमाएं हैं। यहाँ जिन शदसे " जिनो जिवरे विषु " मेदिनीकोष के अनुसार विजयशील देव गृहीत हुवे हैं, जिनेन्द्रदेवकी प्रतिमाएं नहीं । ये जिन प्रतिमाएं सर्व प्रकार से रत्नमय है तथा पद्मासन से उपविष्ट है। तथा इनके सुख चैत्यस्तूपकी और हैं। इन प्रतिमाओंके ऋषभ १, वर्धमान પ્રકાર પરિણામ વિશેષરૂપાય છે. તે પિરામ વિશેષવાળી જે મુક્તાઓ હાય છે તેમને કુશિક મુક્તા કહે છે. તે પ્રત્યેક કુભિક મુક્તાદામ ચારે દિશાઓમાં બીજા ચાર ચાર કુંભિક મુક્તાનામેાથી સુર રીતે પરિવષ્ઠિત છે. તે પ્રેક્ષાગૃહ મંડપેાની આગળ ચર મણિમય વેદિકાઓ છે. તેમના ઉપર ચાર ચાર ચૈત્યસ્તૂપ છે, તે પ્રત્યેક ચૈત્યસ્તૂપની ચારે દિશામાં ચાર ચાર મિશ પીઠિકાએ છે, તે મØિપીકાએ ઉપર ચાર જિનપ્રતિમાએ ( વિજયશીલ देवानी प्रतिभाओ। ) छे. गड्डी 'जिन " यह द्वारा " जिनो जित्वरे त्रिषु મેઢિનીકેષ અનુસાર વિજયશીલ દેવ ગૃહીત થયેલ છે-જિનેન્દ્ર દેવ ગૃહીત થયા નથી એટલે કે વિજયશીલ દેવાની તે પ્રતિમાઓ છે. તે જિનપ્રતિમાએ સ'પૂર્ણતઃ રત્નમય છે, પદ્માસન યુક્ત છે અને તેમનાં મુખ ચૈત્યસ્તૂપ તરફ્ ८ '99

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822