Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 821
________________ स्थानानसूत्रे του पूर्व संयम उक्तः, स च त्यागाद्भवतीति त्यागं निरूपयति-मूलम् - चउठिवहे चिचाए पण्णत्ते, तं जहा-मणचियाए २, appear २, काचियाए ३, उवगरणचियाए ४ । सू० ७५ ॥ छाया --- चतुर्विधस्त्यागः मन्त्रप्वः, तद्यथा--मनस्त्यागः १, वाक्त्यागः २, फायत्यागः ३, उपकरणत्यागः ४ | || सू० ७५ ।। टीका--" चउबिहे " इत्यादि - त्यागः - सांभगिकानां वस्त्रपात्रादिमदानं, स चतुर्निधः प्रज्ञप्तः, तद्यथा - मनस्त्याग:- मनसा प्रदानम् १, एवं वाक्त्यागः २, कात्याः ३, उपकरणत्यागश्चापि बोध्यः ४। सू० ७५ ।। पूर्व त्याग उक्तः, स चाकिञ्चनस्य सम्यतीत्यकिञ्चनतां निरूपयति-मूलम् - चउठिवहा अकिंचणया पण्णत्ता, तं जहा मणअकिंवा १, वइअकिंचनया २, कायअकिंचणया ३, उबगरणअकिंचनचा || || सू० ७६ ॥ छाया - चतुर्विधा अकिञ्चनता प्रज्ञप्ता, तद्यथा-मनोऽकिञ्चनता १, वागकिश्वनता २, कायाकिञ्चनता ३ उपकरणाकिञ्चनता ४ | | ०७६ ॥ त्याग निरूपण - " चविहे चियाए पण्णत्ते " सूत्रार्थ त्याग चार प्रकारका होता है, मनस्त्यानर, वाळूत्याग२, कायसूत्रार्थ - त्याग ३, उपकरण त्याग ४ । टीकार्थ- साम्भोगिक साधुओंको वस्त्रादि देना त्याग है | त्याग शब्द से यहां दान का ग्रहण हुवा है २ साम्योगिक साधुजनोंको वस्त्र आदि मनसे देना मनस्त्याग है १, इसी प्रकार वाकूत्याग आदिके विषय में समझना ॥ ७५ ॥ 64 त्याग अकिञ्चन का सम्यक होना है, अतः अकिञ्चनताका त्यागनिउपाय-" चउविहे चियाए पण्णत्ते " त्याहि- सूत्रार्थ - त्यांगना यार प्रहार -- (१) मनस्त्याग, (२) वयन्त्याग, (3) કાયત્યાગ અને ૪ ઉપકરણ ત્યાગ, ટીકા-- સામ્ભાગિક સાધુઓને વસ્ત્રાદિક દેવા તેનું નામ ત્યાગ છે. ત્યાગ શબ્દથી અહી દાનનું ગ્રહણ થયું છે. સાંભેાર્મિક સાધુઓને મનથી વસ્ત્રાદિક અર્પણુ કરવા તેનું નામ મનસ્ત્યાગ છે. એ જ પ્રમાણે વાકૃત્યાગ सहि विषेप समन्वु लेहो ॥ सू. जय ॥

Loading...

Page Navigation
1 ... 819 820 821 822