________________ 801 सुधा टीका स्था० 4 उ०२सू० 76 अकिञ्चनतानिरूपणम् टीका--" चउबिहे " त्यादि-अकिञ्चनता-अविद्यमानं किञ्चन=किमपि धर्मोपकरणातिरिक्तं वस्तुजातं यस्य सोऽकिञ्चन निष्परिग्रहः, तस्य भावोऽकिचनता, सा चतुविधा प्रज्ञप्ता, तद्यथा-मनोऽकिञ्चनता-मनसा अकिञ्चनता-निष्प रिग्रहता तथा, एवं वागकिञ्चनतादिषु वोध्यम् / सू० 76 / इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक - श्रीशाहूछत्रपति कोल्हापुरराजमदत्त जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य--जैनधर्मदिवाकर-पूज्यश्री -- घासीलालव्रतिविरचितायां स्थानाङ्गसूत्रस्य सुधाख्यायां ___ व्याख्यायाम् चतुर्थ स्थानस्य द्वितीयोद्देशः समाप्तः॥४-२॥ निरूपण करते हैं-" चउचिहा अकिंचणया पण्णत्ता इत्यादि मूत्रार्थ-अकिश्चिनताके चार भेद हैं। मनोऽकिञ्चनता-वागकिश्चनता-कायाऽकिञ्चनता 3, उपकरणाऽकिञ्चनता 4 / टीकार्थ-धर्मोपकरणसे अतिरिक्त और वस्तु जिनकेपास नही है वे अकिञ्चन हैं, निष्परिग्रह हैं, अकिञ्चनपनाही अकिञ्चनता है। मनले जो अकिञ्चनना है वह मनोऽकिश्वनना है, इसी प्रकार वचनादिकों की अकिञ्चनता जानना चाहिये ॥सू० 76 / / श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत स्थानाङ्गसूत्र "की सुधा टीका का चौथा स्थानका दूसरा उद्देशक समाप्त // " चउठिवहा अकिंचणया पण्णत्ता" त्याह-- सूत्रार्थ-मयिनताना 2 5412 छे-(१) भानः मयिनता, (2) 411यिन (3) यायिनता भने (4) ७५:२८यिनता. ટીકાથ–ધપકરણ સિવાયની બીજી કોઈ પણ વસ્તુઓ જેમની પાસે નથી તેઓ અકિંચન છે-નિષ્પરિગ્રહી છે. અકિંચનપણને જ અકિંચનતા કહે છે મનની અપેક્ષાએ જ અકિંચનના છે તેને મન અકિંચનતા કહે છે. એ જ પ્રમાણે વાગાદિની અકિંચનતા વિષે પણ સમજવું. છે સૂ. 76 શ્રી જૈનાચાર્ય જૈનધર્મ દિવાકર પૂજ્ય શ્રી ઘાસીલાલજી મહારાજ કૃત " स्थानांगसूत्र " नी सुघाटीन याथा સ્થાનને બીજો ઉદ્દેશક સમાપ્ત