Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 815
________________ শ্বালা · टीका-" गंदीसरवरस्स णं" इत्यादि-नन्दीश्वरवरस्य स्खलु द्वीपस्य चक्रवालविष्कम्भस्य-वलयविस्तारस्य बहुमध्यदेशभागे यतस्पु विदिक्षु-पूर्वोनराद्यासु चत्वारो रतिकरकपरताः-रतिः-रमणं क्रियतेऽत्रेति रतिकराः क्रीडास्थानानि, त एव रतिकरकाः, ते च ते पर्वताच रतिकरकपर्वता. प्रज्ञप्ताः तद्यथा-उत्तरपौरस्त्यः ईशानकोणस्थः रतिकारकपर्वताः १, दक्षिणपौरस्त्यः अग्निकोणस्थो रतिकरकपर्वतः २, दक्षिणपाश्चात्यः-नैत्यकोणस्थो रतिकरकपर्वत: ३, उत्तरपाश्चात्या-वायुकोणस्थो रविकरलपर्वतः४। ते खलु रतिकरकपर्वता:-दश योजनशतानि अर्ध्वमुच्चत्वेन, उद्वेधेन, गाम्भी. येण तु दश गव्यूतशतानि सहस्रकोशपरिगिता इत्यर्थः । सर्वत्र-सर्वपदेशेषु समाः समानाः झल्लरी संस्थानमंस्थिता:-मल्लरी-पलयाकारो वाचविशेषः, तस्याः संस्थानमाकारो झल्लरी संस्थानं, तेन संस्थितास्तथान्ता वलयाऽऽकारस्थिताः सन्ति तथा-विष्यभेण-दश योजनम्हस्राणि, परिक्षेपेण-परिरिना तु त्रयोविंशत्यधिक पड् योजन शताधिकानि एकत्रिशतं योजनसहरसाणि ३१६२३ सन्ति, तथा सर्व____ "गंदीसरवरल पं दीवस्त चक्कवालविक्खभस्स" इत्यादि । टीकार्थ-चक्रवाल विज्ञाभवाले, अर्थात् बलयकामा विस्तारवाहे नन्दीश्वर द्वीपके बहुमध्यदेश भागने चारों दिशाओमें चार रतिकर पर्वत कहे गये हैं। ये रतिकर पर्वत देवोंका क्रीडास्थान है, ईशान आग्नेय, नेत, वायव्य कोगों में एक एक रतिकर पर्वत हैं। ये एक हजार योजन ऊचे, उद्वेधसे एक हजार योजन गहरे, सबके सब समान हैं। झल्लरीका जैसा इनका भी आकार है, वलयाकार चाय विशेषका नाम झल्ली है। . तधा-इनके विष्कम्म १० हजार योजनका है, परिधि-३१६२३ योजन है । ये सब अच्छ स्वच्छ आकाश और स्फटिक नणि जैसा “ गंदीसरवरस्स णं दीवस्स चकवालविखंभस्स" त्याह ટીકાઈ–ચકવાલ વિષ્કવાળા વલયાકારના નન્દીશ્વર દ્વીપના બહમદેશ ભાગમાં ચાર રતિકર પર્વતે કહ્યા છે, તે પર્વતે દેવોના કીડાસ્થાન છે. ઈશાન, અગ્નિ, નૈવાય અને વાયવ્ય કેણુમાં એક એક રતિકર પર્વત છે, તે પર્વતે એક હજાર જન ઊચા છે, તેમને ઉપ પણ એક હજાર યોજના છે. તેઓ ઝાલરના જેવા આકારનાં છે, ઝાલર એક વ ઘવિશેષ છે તેમને વિષ્ક ૧૦ હજાર એજનને અને પરિધિ ૩૧૬૨૩ જનની છે. તેઓ સ્વચ્છ આકાશ અને રફટિકમણિ સમાન નિર્મળ છે, તેઓ શ્લફણ, ઘ,

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822