Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 817
________________ ७९६ খোলা राजधान्यः प्रज्ञप्ताः तद्यथा श्रवणा १, सौमनसार, अर्चिालिनी ३, मनोरमा ४, चेति, इमाः क्रमेण पद्मायाः १, शिवायाः २, सत्याः ३, अङ्ग्वा ४ श्व वोध्या: - तत्र-रतिकरकपर्वतचतुष्टयमध्ये खलु यः स दक्षिणपाश्चात्यो नैऋत्यकोणगतो रतिकरकपर्वतोऽस्ति, तस्य खलु पर्वतस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणाम्-अग्रे वक्ष्यमाणानाममलादीनामग्रमहिपीणां जम्बूद्वीपप्रमाणमिताः जम्बूद्वीपप्रमाणाः चतस्रो राजधान्यः प्रज्ञप्ताः, तद्यथा-भूता १, भूतावतंसा २,' गोस्तूपा ३, सुदर्शना ४ चेति, इमाः क्रमेण अमलायाः १, अप्सरसा-अप्सरोनामिकायाः, नवमिकायाः ३, रोहिण्याश्च ४ बोध्याः। तत्र-रतिकरपर्वतचतुष्टयमध्ये खलु यः स उत्तरपाश्चात्यो-घायुकोणस्थितो रतिकरकपर्वतोऽस्ति, तस्य पर्वतस्य खलु चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणान्-अग्रे वक्ष्यमाणानां वसूप्रभृतीनामग्रमहिषीणां जम्बूद्वीपप्रमाणमिताश्चतस्रो राजधान्यः प्रज्ञप्ता : तद्यथा रत्ना १, रत्नोच्चया २, सनरत्ना ३, रत्नसंचया ४ ४ चेति, इमाः क्रमेण वस्वाः १. वसुगुप्तायाः २, वमुमित्रायाः ३, वसुन्धराया ४ चेति ॥ सू०७१ ॥ राजधानियां श्रमणा १, सौमनसा २, अधिर्मालिनी ३, मनोरमा ४ कही गई हैं। चार अग्रमाहिपियां पद्या १ शिवा २ सती ३ अन्जू ४ है। इन चार रतिकर पर्वतों के बीचों नर्मन कोणका जा रतिकर पर्वत है उसकी चारों दिशाओ देवेन्द्र देवराज शझकी अभला ?, अप्सरा २, अप्सरोनालिका ३, नवमिका ४ नाप्नवाली जो अग्रम हिविधा है उन चारोंकी जम्बूद्वीप प्रमाणा भूता १, भूतावतंसा २, गोस्तृपा ३, सुदशंनो ४ ये चार राजधानी हैं। . . वायुकोणमें जो रतिकर पर्वत है, उसकी चारों दिशाओ देवेन्द्र देवराज ईशानकी वसु १, वसुगुप्ता २, वस्तुनित्रा ३, वसुन्धरा ४ इन चार अग्रमहिषियोंकी चार रत्ना १, रत्नाचया २, सवरत्मा ३, रत्नसंचया ४ नामकी राजधानी जम्बूद्वीप जैसी चिरतत हैं । खू०७१ ॥ શિવા, સતી અને અંજૂ નામની અમહિષીઓની ચાર રાજધાનીઓ આવેલી છે તે રાજધાનીઓ જ ભૂલીપ પ્રમાણે છે અને તેમનાં નામ શ્રમણું, સૌમનસા, અમિલિની અને મનેરમાં છે. નિત્ય કોણમાં જે રતિકાર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ શકની અમલા, અપ્સરા, અનામિકા નામની અગમહિષીઓની ચાર રાજધાનીઓ આવેલી છે તે રાજધાનીઓ જબૂદ્વીપ જેટલાં જ પ્રમાણવાળી છે. તેમનાં નામ આ પ્રમાણે છે–ભૂતા, ભૂતાવહંસા, ગોસ્તૃપા અને સુદર્શન છે. વાયવ્ય કેણમાં જે રતિકર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ ઈશાનની વસુ, વસુગુપ્તા, વસુમિત્રા અને વસંધરા નામની ચાર અઠ્ઠમહિષીઓની ચાર રાજધાનીઓ આવેલી છે તેમનાં નામ આ પ્રમાણે છે–રત્ના, રાચ્ચયા, સર્વરત્ના અને રત્નસંચયા. તે રાજધાનીઓ પણ જંબુદ્વીપ જેટલા જ વિસ્તારવાળી છે. સૂ. ૭૧ છે

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822