Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 818
________________ पाटीमा स्था०४ उ०२ सू० ७२ सत्यस्वरूपनिझपणम् ...._ ७२७ एतच पूर्वोक्तं सर्व सत्यं जिनोत्तत्वादिति सत्यं निरूपयितुमाह मूळम्-चउठिवहे सच्चे पपणत्ते, तं जहा-णामसच्चे १, ठवणसच्चे २, दवसच्चे ३, भावसच्चे ४ । सू० ७२ ॥ छाया-चतुर्विधं सत्यं प्रज्ञाप्तम् , तद्यथा-नामसत्यं १, स्थापनासत्यं २, द्रव्यसत्यं ३, भावसत्यम् ४।। सू० ७२ ।। टीका-" चउबिहे " इत्यादि-व्याख्या सुगमा । नवर-नाम-स्थापनाद्रव्यभावानां स्वरूपमस्मत्कृतायापनुयोगद्वारस्यानुयोगचन्द्रिकाटीकायां जिज्ञासुभिरवलोकनीयम् । ९० ७२ ।। पूर्व सत्य निरूपितं, तच चारित्रविशेषरूपमिति चारित्रविशेषान् द्वितीयाद्दे. शसमाप्तिपर्यन्तं निरूपयितुमाह___मूलम्-आजीवियाणं चउबिहे तवे पणत्ते, तं जहा-उग्गतवे १, घोरतवे २, रसणिज्जूहणया ३, जिभिदियपडिसलीणया ४ । सू० ७३ ॥ यह सब कथन जिनोक्त होनेसे सत्य है, अतः अब सूत्रकार सत्य निरूपण करते हैं। " चउठिरहे सच्चे पण्णन्ते " इत्यादि टीकार्थ-सत्य चार प्रकार का कहा गयाहै, नाम सत्य १, स्थापना सत्य, २, द्रव्य सत्य ३, भाव सत्य ४ । इसको व्याख्या सुगम है । इन सत्य स्वरूपोंका जिज्ञासु, अनुयोग द्वारकी अनुयोग चन्द्रिकाटीकाको देखें स०७२ निरूपित यह सत्य चारिज विशेषरूप होता है। इसलिये अय सूत्रकार द्वितीय उद्देशेकी समासितक चरित्र विशेषणोंका कथन करते हैं। ___ "आजीवियाणं चविषहे तवे पण्णत्ते" इत्यादि આ સમસ્ત કથન જિનક્તિ હેવાથી સત્ય છે આ સંબંધને અનુલક્ષીને वे सूत्रा२ सत्यतुं नि३५ ४रे छ-" चउब्धिहे सच्चे पण्णत्ते" त्याह टी-सत्य यार पार्नु छे--(१) नाम सत्य, (२) स्थापना सत्य, (3) द्रव्य सत्य, मन (४) मा सत्य. पानी याच्या सुगम छे, छतi તેનું સ્વરૂપ સમજવા માટે અનુગદ્વારની અનુગચન્દ્રિકા ટીકા વાંચી લેવી. | સૂ. ૭૨ છે સત્ય ચારિત્ર વિશેષરૂપ હોય છે તેથી હવે સૂત્રકાર આ ઉદ્દેશકની સમાપ્તિ થાય ત્યાં સુધીનાં સૂત્રમાં ચારિત્ર વિશેનું નિરૂપણ કરે છે– __ " आजीवियाणं चउभिहे तवे पण्णत्ते" त्याह

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822