Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 809
________________ Get . . स्थानाशसूत्र सोपानपतयः एकस्याः पुष्करिण्याः, चणस्मृणांतु अष्टचत्वारिंशत् । मतिरूपाण्येव प्रतिरूपकाणि-अपूर्वचमत्कारकशिल्पकलाऽऽकलितत्वेनाद्वितीयरूपाणि च तानि त्रिसोपानानि चेति विग्रहे विशेषणसमासः, तत्र प्रतिरूपकशब्दस्य प्राकृतत्वात्परप्रयोगः। एकैम्स्यां पुष्करिण्यां विदिगभिमुखानि सुन्दरसोपानपङ्कित्रयाणि चत्वारि २ सन्तीति निर्गलितोऽर्थः, तेषां खल त्रिसोपानप्रतिरूपकाणां पुरतश्वत्वारस्तोरणाः प्रज्ञप्ताः, तद्यथा पौरस्त्येन १, दक्षिणेन २, पाश्चात्येन ३, उत्तरेण ४॥ तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याश्चतुर्दिशि चत्वारो वाखण्डाः प्रज्ञप्ता, तद्यथा-पुरतः १, दक्षिणतः २, पाश्चात्येन ३, उत्तरेण ४ च । तत्र पूर्वण-अशोकवनं दक्षिणेन-सप्तपर्णवनम् , पश्चिगेन-चम्पकवनम् , उत्तरेण-आम्रवणम् , एत. देवाऽऽह-" पुन्वेण असोगवणं जाब चूयवणं उत्तरे पासे " इति । तासां खलु पुष्करिणीनां बहुमध्यदेशभागे चत्वारो दधिप्लुखपर्वताः-दधीच शुक्लवर्ण मुखं शिखरं येषां ते दधिमुखाः रजतमयत्वेन दधिसदृशशिखराः ते च ते पर्वताच तथा, उक्तंच-- तीन तीन, सोपानपंक्तियां हैं, इन अडतालीस ४८ सोपानोंसे यहां देवगण आते जाते हैं, इन्हें जो प्रतिरूपक विशेपण दिया है-उसका तात्पर्य है कि चमत्कारी शिल्पकलासे युक्त है, इसलिये अद्वितीय हैं। इन त्रिसोपानप्रतिरूपकोंके आगे चार तोरण पूर्यादि दिशामें हैं। और प्रत्येक दिशामें चारोंके एक एक वनखण्ड हैं, अशोकवन १, सप्तपर्ण २ चम्पक३,आम्रवण४, यही बात पुव्वेपा अलोगवणं-इत्यादि गाथासे प्रकट हैं। , इन पुष्करिणियोंके बहुमध्यदेश भागमें चार दधिमुख पर्वत है. इनके शिखर दधिजैसे शुक्ल हैं-अतः ये दधिमुख हैं, रत्नमय हैं। कहा भी है-" संखदगविमल-निस्मल इत्यादि ये दधिमुख शंख ત્રણ સોપાન પંક્તિઓ છે. આ સંપાનની મદદથી દેવગણે ત્યાં અવર જવર કરે છે. તે સોપાનેને “પ્રતિરૂપક વિશેષણ જવાનું કારણ એ છે કે તેઓ ચમત્કારી શિલ્પકલાથી યુક્ત હોવાને લીધે અદ્વિતીય છે. આ ત્રણ સોપાન પ્રતિરૂપકોની સામે પૂર્વાદિ દિશામાં ચાર તેરણ છે અને પ્રત્યેકની ચારે દિશામાં એક એક વનખંડ છે. તેમનાં નામ આ પ્રમાણે છે–(૧) અશોકવન (२) सापन, (3) ५४न मन (४) मापन. मे ४ वात " पुत्वेण असोगवां" त्याहि ॥ २॥ ५४८ ४२वामा भावी थे. તે પુષ્કરિણીઓના બહુ મધ્યદેશ ભાગમાં ચાર દધિમુખ પર્વત છે. તેમનાં શિખરે દહીં સમાન વેત છે, તેથી તેમને દધિમુખ કહ્યાં છે તેઓ રત્નમય છે. કહ્યું

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822