Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 806
________________ पुषा टीको स्था० उ २ सू० ६७ नन्दीश्वरद्वीपवर्णनम् ७८५ नामान्याइ 'तंजहा' इत्यादि, तद्यथाः ऋपमा १, वर्धमाना २, चन्द्रानना, ३, वारिषेणाश्चेति । तेषां खलु चैत्यस्तूपानां पुरतः चतसो मणिपीठिकाः । तासां खलु चैत्यक्षाणां पुरतःचतम्रो मणिपीठिकाः, तासामुपरि चत्वारो महेन्द्रध्वजाः सन्ति । तेषां पुरतः चतस्रो नन्दा:-नन्दानाम्न्यः पुष्करिण्यः सादिका जलाशयविशेषाः सन्ति । तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याः पुष्करिण्याः चतुर्दिशि चत्वारो वनखण्डा विद्यन्ते, तद्यथा-पौरस्त्ये १, दाक्षिणात्ये २, पाश्चात्ये ३, उत्तरे ४ । तत्र-पूर्वस्यां दिशि अशोकवनं, दक्षिणस्यां दिशि सप्तपर्णवनं-सप्त पानि-येशां ते सप्तपर्णा:-क्षविशेपा स्तेपांवनम् , पश्चिमदिशिचम्पावनं-चम्पापुष्पवृक्षवनम् उत्तरे पार्थे चतवनम्-आम्रपणम् अस्ति ।१। इति गाथार्थः ।।सू० ६७॥ अथाजनपर्वतानां वक्तव्यतामाह मूलम्-तत्थ णं जे से पुरथिमिल्ले अंजणगपवए तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ, तं जहाणंदुत्तरा १ गंदा २, आणंदा ३, गंदिवद्धणा ४ ताओ गंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसयाई उबेहेणं तासि णं पुक्ख२, चन्द्रानन ३, वारिपेण ४ नाम हैं, इन चैत्यस्तूपों के आगे चार मणिपीठिकाएं हैं । इन मणिपीठिकाओके ऊपर चार चैत्यवृक्ष हैं, इनके आगे चार मणिपोठिकाएं हैं, इनके ऊपर चार महेन्द्रध्वज हैं । उनके आगे चार नन्दा नामकी पुष्करिणियां वावडियां हैं, इन पुष्करिणियों में से प्रत्येक पुष्करिणीकी चारों दिशाओं में चार वनखण्ड हैं, पूर्व दिशामें अशोकवन १, दक्षिण में सप्तपर्ण वन २, सप्तपर्ण वृक्ष सात पत्तोंवाला होता है। पश्चिम चम्पकवन ३, उत्तरमें आप्रवन हैं ४ ॥ ० ६७ ॥ छे. ते प्रतिमामान नाम (१) यस, (२) मान, (3) यन्द्रानन मन (૪) વારિણ છે તે ચૈત્યરતૃપ પાસે ચાર મણિપીઠીકાઓ છે અને તે મણિપીઠિકાઓ ઉપર ચાર ચૈત્યવૃક્ષ છે તેમની આગળ ચાર મણિપીઠિકાઓ છે, તેમની ઉપર ચાર મહેન્દ્રવજ છે. તેમની આગળ ચાર નન્દા નામની પુષ્કરણીઓ (વાવ) છે. તે પ્રત્યેક પુષ્કરણની ચારે દિશામાં ચાર વનખંડ છે. પૂર્વ દિશામાં અશેકવન, દક્ષિણમાં સપ્તપર્ણવન, (સતપણે વૃક્ષને સાત પાન ७।५ ), पश्चिममा ५४वन भर उत्तरमा मापन छ. ॥ सू. १७ ॥

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822