Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 778
________________ सपाटीका स्था० उ०२ सं० १४ नम्बूद्रोपल्ध अन्तरधीपनिरूपणम् ७५७ ___अन्तरद्वीपरफुटीकरणाथ सङ्ग्रहगाथा:" चुल्लहिमवंतपुव्यावरण विदिसामु सागरं तिसए । गणंतरदीवा, तिनि सए होति वित्थिना । १ । अउणावत्र नवसए, किंचूणे परिहि तेसिमे नामा । एगूरुग आभासिय,-वेसाणी चेव नंगली । २। एएसि दीवाणं, परओ चत्तारि जोयणसयाई । ओगाहूणं लवणं, सपडिदि िचउसयपमाणा । ३ । चत्तारंतरद्दीवा, हयगयगोनसंकुलीकणा। एवं पंचसयाई, छसत्तअव नव चेव । ४ । ओगाहिऊण लवणं, विक्खभोगाहसरिसया भणिया । चउरोचउरो दीवा, इमेहि णामेहि पोयया । ५ । जायंसगमेंढमुहा, अओसुहा मोमुहा य चउरेते । अस्समुहा इस्थिगुहा, सीमुहा चेव वग्धमुहा। ६। . तओ अ अस्सकना, हथिकना अ कनपाउरणा । उक्कामुहमेमुहा, विज्जुहा विज्जुदंता य । ७ । घगदंतलहदंता, निगूढता य सुद्धदता य ।। वासहरे सिहरिमिनि, एवंचेच अदुवीसावि । ८ । अंतरदीवेसु नरा, धणुसय अठुसिया मुइया । पालिंति मिहुणधम्मं, पल्लस्म असंखभागाऊ।९। चउसहि पिद्विकरंडयाणि मणुयाणऽवद्याालया। अउणासीइं तु दिणा, चउस्थभत्तेण आहारो । १।" इति, छाया-"क्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु सागरं त्रिशतीम् । गत्वाऽन्तरद्वीपासीणि शतानि भवन्ति विस्तीर्णा । १ । एकोनपञ्चाशनवशतं किञ्चिदूनं परिधिस्तेपाभिमानि नामानि । • एकोक आभाविको विपाणी चैत्र लागूली । २। एतेषां द्वीपानां परतश्चत्वारि योजनशतानि । अवगाह्य लवणं स प्रतिदिन चतु:शतममाणाः । ३। है और वे मी २८ हैं । अन्तरद्वीपोंको स्पष्ट करनेके लिये ये संग्रह गाथाएं हैं। " चुल्लहिलवंत" इत्यादि १० ॥ ० ६४ ॥ ૨૮ અંતરદ્વીપ આવેલા છે. અંતરદ્વીપની સ્પષ્ટતા કરનારી સંગ્રહગાથા આ प्रभारी छ-" चुलहिमवंत " त्या ॥ सू. १४ ॥ mamaka

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822