Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 794
________________ सुधा टीका स्था० ४ २०२ ९० ६७ नन्दीश्वरहीपवर्णनम् पूर्व मनुष्यक्षेत्रयस्तूनां चतुःस्थानकात्ममुक्तं, साम्प्रतं क्षेत्रसाधम्यानन्दीश्वरद्वीपवस्तूनि चतुःस्थानकत्वेन निरूपयितुमाह ॥ अथ नन्दीश्वरद्वीपविचारः॥ मूलम्--गंदीसरवरस्ल एवं दीवस्त चकबालबिक्खंभल बहुमज्झदेसभागे चउद्दिसिं च सारि अंजणगपचया पण्णत्ता, तं जहापुरस्थिसिल्ले अंजणगएचए, दाहिणिले अंजणगपचए, पच्छिमिल्ले अंगणगपाए उत्तरिल्ले अंजणगपवए ४॥ ते गं अंजणगपव्वया चउरासाइ चउरासोइ जोयणसहस्साई उडू उच्चत्तगं, एगं एगं जोयणसहस्सं उव्वहेणं, मूल दस दस जोयणसहस्लाई विखंभेणं । तयणंतरं च णं मायाए २ परिहाएमाणा ३ उपरिगं एगं जोयणलहस्सं विक्खंभेणं । मूले इकतीसं २ जोयणप्तहस्ताइ छच्च तेचीले छच्च तेवीले जोयणसए परिक्खेवेणं उपरि तिनि २ जोयणसहस्लाई एगं च छाब एग व छाव, जोयणसयं परिक्खेवेण । मूले वित्थिण्णा भज्ञ सखित्ता, उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्वंजणमया अच्छा साहा सहा घट्ठा महा नीरया निप्पंका निकंकडच्छाया सप्पभा सम्म रीझ्या सउज्जोया पासाईया दरिलणीया अभिरूवा पडिरूवा । तेसि णं अंजणगप्पवयाणं उरि बहुलमरमणिज्जभूमिमागा पण्णत्ता । तेति णं बहुसमरमणिज्जा सुमिमागाणं बहुमज्जदेसभागे चत्तारि सिद्धाययणा पण्णता, ते पं सिद्धाययणा एगं चाहिये । यही बात-" जाव चसारि मंदा" इत्यादि सूत्रपाठ द्वारा व्यक्त है । इसका टीकार्थ स्पष्ट है । स्पृ०६६ ॥ नये. थेपात "जाव वतार मदरा त्याहि सूत्रपा दास व्याया છે. આ સૂત્ર સુગમ હોવાથી વિવાર્થ આપે નથી. સૂ ૬૬ છે

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822