Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 800
________________ ७७२ सुषी टीका स्था० ४ उ० २ सू० ६७ नन्दीश्वरद्वीपवर्णनयं - "तेसह कोडिसयं, चउरासीइंच सयसहस्साई। नंदीतरवरदीवे, विक्खंभो चकवालेणं ॥१॥" इति । छाया-निपष्टिं कोटिशतं चतुरशीति च शतसहस्राणि । नन्दीश्वरवरद्वीपे विष्क-मश्चक्रबालेन ॥ १॥ एवंविधप्रमाणस्य तस्य बहुमध्यदेशमागे चतुर्दिशि-चतसृषु दिक्षु. पौरस्त्य-दाक्षिणात्य-पाचात्या-त्तराह भेदेन चत्वारोऽञ्जनकपर्वता:- अञ्जनकनामानः कृष्णवर्णाः पर्वताः प्रज्ञताः । तेषु अञ्जनकपर्वतेषु प्रत्येकं पर्यत उच्चत्वेन चतुरशीति सहस्रयोजनप्रमाणः, उद्ववेन-भूल्यन्तः स्थितभागत्वेनैकसहस्रयोजनप्रमाणः, मूलप्रदेशविष्कम्भेण च दशसहस्त्रयोजनप्रमाणः । तदनन्तरं च खलु मात्रया मात्रया परिहीयमाणेषु एतेपु पर्वतेघु प्रत्येक पर्नेत उपरितनभागे विष्कम्भेण एकमहस्रयोजनप्रमाणः । तया-मूलपदेशे परिक्षेषण-परिधिना त्रयोविंशत्यधिकपट्शताविककत्रिंशद् ( ३१६२३) योजनसहन्यप्रमाणः । उपरिप्रदेशे पुनरयं परिधिना पट्पष्टयधिकैकराताधिकत्रिसहस्र ( ३१६६) योजनप्रमाणः । तथा इस नन्दीश्वर द्वीपके बहु मध्यभागमें एक एक अञ्जनक पर्वत हैं। इस तरहसे थे चार अचनक पर्वन हैं, अञ्जनका काला वर्ण होनेसे अजनक पर्वतमें प्रत्येक अञ्जनक पर्वत ८४-८१ हजार योजन ऊंचा है। भूमिके भीतर इनका प्रत्येक मूल भाग एक एक हजार योजनहै तथा इन सबके प्रत्येक मूल भागका विष्कम्भ १० हजार योजनका है, सो यह सब विषय ऊपरमें प्रकट कर दिया है । प्रत्येक पर्वत उपरितन भागमें मात्राले घटता हुवा एक हजार योजनका विष्कम्भवाला हो गया है, मृल प्रदेश में प्रत्येक पर्वत परिधिका विस्तार ३१६२३ योजनका है। तथा ऊपरी भागमें प्रत्येककी परिधि ३१६६ योजनप्रमाणहै, इस तरह ये તે નન્દીશ્વર દ્વીપના બરાબર મધ્ય ભાગમાં, ચારે દિશાઓમાં એક એક અંજનક પર્વત છે તે ચારે અંજનક પર્વતે આંજણ (અંજન) ન જેવાં કાળા વર્ણના હોવાથી તેમને અંજનક પર્વતે કહે છે. તે પ્રત્યેક અંજનક પર્વતની ૮૪ હજાર એજનની ઊંચાઈ છે. તે પ્રત્યેકને ઉધ (જમીનની અંદર વિસ્તાર) એક હજાર એજનને છે અને મૂળ ભાગનો વિસ્તાર દસ હજાર એજનન અને ટેચને વિસ્તાર એક હજાર એજનનો છે તે પ્રત્યેક અંજનક પર્વતના મૂળ ભાગને પરિધ ૩૧૬૨૩ એજન પ્રમાણ અને ઉપરના ભાગને પરિધ ૩૧૬૬ જન પ્રમાણ કહ્યો છે. આ રીતે આ

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822