SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ सपाटीका स्था० उ०२ सं० १४ नम्बूद्रोपल्ध अन्तरधीपनिरूपणम् ७५७ ___अन्तरद्वीपरफुटीकरणाथ सङ्ग्रहगाथा:" चुल्लहिमवंतपुव्यावरण विदिसामु सागरं तिसए । गणंतरदीवा, तिनि सए होति वित्थिना । १ । अउणावत्र नवसए, किंचूणे परिहि तेसिमे नामा । एगूरुग आभासिय,-वेसाणी चेव नंगली । २। एएसि दीवाणं, परओ चत्तारि जोयणसयाई । ओगाहूणं लवणं, सपडिदि िचउसयपमाणा । ३ । चत्तारंतरद्दीवा, हयगयगोनसंकुलीकणा। एवं पंचसयाई, छसत्तअव नव चेव । ४ । ओगाहिऊण लवणं, विक्खभोगाहसरिसया भणिया । चउरोचउरो दीवा, इमेहि णामेहि पोयया । ५ । जायंसगमेंढमुहा, अओसुहा मोमुहा य चउरेते । अस्समुहा इस्थिगुहा, सीमुहा चेव वग्धमुहा। ६। . तओ अ अस्सकना, हथिकना अ कनपाउरणा । उक्कामुहमेमुहा, विज्जुहा विज्जुदंता य । ७ । घगदंतलहदंता, निगूढता य सुद्धदता य ।। वासहरे सिहरिमिनि, एवंचेच अदुवीसावि । ८ । अंतरदीवेसु नरा, धणुसय अठुसिया मुइया । पालिंति मिहुणधम्मं, पल्लस्म असंखभागाऊ।९। चउसहि पिद्विकरंडयाणि मणुयाणऽवद्याालया। अउणासीइं तु दिणा, चउस्थभत्तेण आहारो । १।" इति, छाया-"क्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु सागरं त्रिशतीम् । गत्वाऽन्तरद्वीपासीणि शतानि भवन्ति विस्तीर्णा । १ । एकोनपञ्चाशनवशतं किञ्चिदूनं परिधिस्तेपाभिमानि नामानि । • एकोक आभाविको विपाणी चैत्र लागूली । २। एतेषां द्वीपानां परतश्चत्वारि योजनशतानि । अवगाह्य लवणं स प्रतिदिन चतु:शतममाणाः । ३। है और वे मी २८ हैं । अन्तरद्वीपोंको स्पष्ट करनेके लिये ये संग्रह गाथाएं हैं। " चुल्लहिलवंत" इत्यादि १० ॥ ० ६४ ॥ ૨૮ અંતરદ્વીપ આવેલા છે. અંતરદ્વીપની સ્પષ્ટતા કરનારી સંગ્રહગાથા આ प्रभारी छ-" चुलहिमवंत " त्या ॥ सू. १४ ॥ mamaka
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy