SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ E . : . . थानाएंगे ७५ चत्वारोऽन्तरद्वीपा हयगजगोकर्णशष्कुलीकर्णाः । एवं पञ्चशतानि पट्सप्ताट नव चैत्र । ४ । अवगाह-लवणं विष्कम्भावगाहसहशा भणिताः । चत्वारश्चत्वारो द्वीपा एमिनीमभिज्ञातव्या । ५। आदर्शकोदमुखा अयोमुखा गोमुखाश्च चत्वार एते । अश्वमुखा हस्तिमुखाः सिंहमुखाश्चैव व्याघ्रमुखाः। ६ । ततश्चाश्व कणों हस्तिककर्णाश्च कर्णप्रावरणाः । उल्कामुखमेघमुखा विद्युन्मुखा विद्युदन्ताश्च । ७ । घनदन्त-लष्टदन्ता निगूढदन्ताश्च शुद्धदन्ताश्च ।। वर्षधरे शिखरिण्यपि एवमेव अष्टाविंशतिरपि । ८। अन्तरद्वीपेषु नरा धनुःशनाटकोच्छिताः सदा मुदिताः । पालयन्ति मिथुनधमै पल्यस्य असंख्येयभागायुपः। ९ । चतुपष्टिपृष्टकरण्डकानि मनुष्याणामपत्यपालनता । एकोनाशीति तु दिनानि चतुर्थभक्तेन आहारः ।१०।" इति सूत्र ६४॥ अनन्तरसूत्रे जम्बूद्वीपमन्दरदक्षिणादि दिगाश्रयणेन लवणसमुदावगाहनया. ऽन्तरद्वीपा उक्ताः, सम्प्रति जम्बूद्वीपस्य बाह्यवेदिकामाश्रित्य लवणसमुद्रावगाहनया महापातालादींस्तत्स्थान देवांश्च तथा लवणस्य प्रस्तुतत्वात्तत्मभासिनश्चन्द्रांस्ततापिनः सूर्याश्च, तस्य लवणसगुद्रस्य द्वाराणि द्वारस्थान् देवांथ प्ररूपयितुमाह मूलम्-जंबूद्दीवस्स गं दीवस्स बाहिरिल्लाओ वेइयताओ चउदिलि लवणसमुदं पंचाणउइं जोयणसहस्साइं ओगाहेत्ता एत्थ णं महहमहालया महालिंजरसंठाणसंठिया चत्तारि महापायाला, पण्णत्ता, तं जहा-वलयामुह १, केउए २, जूवए ३, इस प्रकार अन्तरद्वीपोंका और अन्तरदीपस्थ मनुष्योंका वर्णन करके अब सूत्रकार जम्बूद्वीपकी बाह्यवेदिकाको लेकर लवण समुद्रको कहां तक उल्लंघन करके पातालकलश कहा है, इस बातका तथा पातालकलशस्थदेवोंका और लवर्णसमुद्रको प्रभासित करने वाले चन्द्रोंको આ પ્રમાણે અંતરડ્રીપોનું અને અંતરદ્વીપસ્થ મનુષ્યનું કથન પૂરું થયું. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે જંબુદ્વીપની બાહ્યવેદિકાથી શરૂ કરીને લવણ સમુદ્રને કયાં સુધી એળગવાથી પાતાળકળશ આવે છે તથા પાતાળ કળસ્થ દેવનું, લવણુ સમુદ્રને પ્રભાસિત કરનારા ચન્દ્રોનું, અને તેમાં તપતા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy