Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 789
________________ ७६८ - - - स्थानाशा लवणसमुद्रे चतुर्दिशि रत्वारो लन्धराऽऽशासाः सन्ति । ४ । ते हि पूर्वाधतुक्रमशः पूर्वादिदिगनुक्रमेण गोस्तूप-दसमास - - कसीमनामानो योध्याः । तेषुक्रमेण गोस्तूप शिवम शङ्ख-मनाशिलनानालयका वलन्धराजा वतन्तीति॥५॥ ___"जंबुद्दीवस्त पं" इत्लादिष्टम् । चारं विदिक्षु ऐशान्यादिकोणेषु अनुलन्धरनागराजानां वेलन्धराणा पश्चात्स्थायिनोऽनुनायकत्वेन ये सन्ति तेऽनुवेलन्धराः, ते च ते नागराजाश्च तेपो तथाभूतानामिति ॥ अनुदेलन्धरनागराजयक्तव्यतागाथास्तु--- " अगुवेलंधरवासा, लवणे विदिसामु संठिया चउरो । कल्लोडे विज्जुप्पभे, केलासेऽरुणप्पो चेव । १ । ककोड़ य कदमए, केलासेऽरुणप्पभे य रायाणो । वायालीससहरसे, गहुँ उदहिमि सव्वे वि । २ । चत्तारि जोयणसए, तीसे कोसे च उन्मया भूपि । - सत्तरसनोयगसए, इगवीसे ऊसिया सन्ने । ३।" छाया-" अनुवेलन्धरवासा लगयो विदिक्षु संस्थिताबलारः । कर्कोटो विद्युत्प्रमः कैलासोऽरुणामवैव । १ । कर्कोटकः कईमका कैलासोऽस्य श्च राजानः। . द्विचत्वारिंशत् सहखाणि गत्वा उधौ सर्वेऽपि । २। चत्वारि योजनशतानि त्रिंशतं क्रोशांश्च उद्गताभूमिम् । सप्तदश योजनशतानि एकविंशतिमुच्छ्रिताः सर्वे ।३।" इति अयमर्थः-लवणसमुद्रे विदिक्षु-ऐशान्यादिपु क्रमेण संस्थिताः ककॉटकसमुद्र में चारों दिशाओमें पूर्दादि क्रमसे चार वेलन्धरावास गोस्तुप १, दरभास २, शङ्क ३, दकसीम ४ हैं, जिनमें-गोस्तूप, शिव, शल मनःशिल चार लामके वेलन्धरराज रहते हैं-५ । __ अनुखेलन्धर नागराज वक्तव्यता विषयिणी गाथाएं-"अणुवेल. धरवासा" इत्यादि. इन गाथाओंके अर्थ-लवण समुद्र में ईशान છે આ લવણ સમુદ્રની ચારે દિશાઓમાં પૂર્વાદિ કમથી ચાર લખ્યરાવાસ मावेसा छ तेमना नाम प्रभारी छ-(१) स्तू५, (२) मास, (3) શંખ અને (૪) દકસીમ. તેમાં અનુક્રમે શેતૂપ, શિવક, શીખ અને મન શિલ નામના લબ્ધરાજ નિવાસ કરે છે. અનુલબ્ધર નાગરાજની વક્તવ્યતાનું नि३५९ ४२ती गाथामे:-" अणुवेलंधरवासा" त्यादि-२॥ मायामाना ભાવાર્થ નીચે પ્રમાણે છે –

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822