Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 785
________________ महालिञ्जरसंस्थानसंस्थिताः । ततोऽन्येऽपि क्षुद्रालिजरसंस्थानसंस्थिताः पातालफलशा लवणसमुद्रे वोध्याः । एते स तु राप्तसहस्राणि अष्टशतानि चतुरशीतित्र संख्यया बोध्याः ॥ ५ ॥ मूलमागे उपरिभागे चते शतगोजनानि विस्तीर्णाः, मध्ये च दशशतयोजनानि विस्तीर्णाः, अवगाढाश्चैते सहस्त्रयोगनानि । दशयोजनप्रमाणानि त्वेषां कुडयानि विज्ञेयानि ॥६॥ सर्वशी पातालानां त्रयनयोविभागा वोद्धव्याः । तत्राधस्तने भागे वायुस्तिष्ठति, मध्ये वायुरुदकं च तिष्ठति । ॥७॥ उपरिभागे पुनरुदकं तिष्ठति । तत्र प्रथम-द्वितीयभापायो संदभितो वायुरुदकं वमति । तेनोदकतमनेन च क्षुब्धो जलनिधिः परिवर्धते वृद्धि याति ॥८॥ ततः पवने परिसंस्थिते-क्षोभावस्था परित्यज्य पूर्वस्थिति गते सति उदकमपि पुनः तदेव संस्थानं-स्त्रपूर्वस्थिति ब्रजति गच्छति । तेन हेतुना उदधिः एवम् अनुक्रमेण परिहीयते हानि गच्छतीति ॥९॥ पातालकलश विशाल आकार वाले हैं। यहां इनके अतिरिक्त और भी छोटे-छोटे कलशके जैले आकारवाले पातालकता है। ये सब ७ हजार ८ सौ चौरासीहैं । मूल भागमें और ऊपरके भागमें सौ योजन विस्तारवाले ये हैं । मध्य में एक हजार योजन विस्तार वाले हैं। - इनकी अवगाहना एक हजार योजनकी है, तथा दश योजन प्रमा णकी दीवाले हैं । समस्त पातालोंके तीन तीन विभाग हैं। नीचेके भागमें वायु रहता है, मध्यभागमें वायु और उदक दोनों रहते हैं, और ऊपरके भागमें उदकरहता है । प्रथम वितीय भाग में संक्षुभित वायु उदकको उछालता है, इस उदकके उछलने से क्षुब्ध जलधि वृद्धिको प्राप्त होता है, तथा जब वायु अपनां शुध अवस्थाका परित्यागकर पूर्व વાળા છે. ત્યાં આ ચાર મહાકળશે ઉપરાંત બીજા પણ ૭૮૦૦ નાના મોટા પાતાળકળશે છે. તેમના મૂળ ભાગ અને મુખભાગને વિસ્તાર ૧૦૦૦ ોજનને છે. તેમની અવગાહના પણ ૧૦૦૦ જનની છે, અને તેમની દીવાલ ૧૦ એજન પ્રમાણ ઊંચી છે. બધાં પાતાળકળશેના ત્રણ-ત્રણ વિભાગ પડે’ છે. નીચેના ભાગમાં વાયુ રહે છે, વચ્ચેના ભાગમાં વાયુ અને પાણું રહે છે.. નીચેના અને મધ્યના ભાગમાં રહેલ ક્ષુબ્ધ વાયુ પાણીને ઉછાળે છે, આ રીતે . પાણી ઉછળવાથી ક્ષુબ્ધ થયેલા સાગરના પાણીની વૃદ્ધિ થાય છે, અને જ્યારે વાયુ સુધ્ધાવસ્થાને પરિત્યાગ કરીને પિતાની પૂર્વ સ્થિતિમાં આવી જાય છે,

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822