Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 784
________________ बुधो टीका स्था४ उ०२ सू२ ६५ लपणसमुद्रावगाहनादिनिरूपणम् ७६३ परिसंस्थिते पवने पुनरपि उदकं तदेव संस्थानम् ।। व्रजति तेन उदधिः परिहीयतेऽनुक्रमेणैवः । ९।" इति, आसां गाथानामयमर्थः लवणसमुद्रं चतुर्दिशि पञ्चनवतिसहस्राणि पश्चनवतिसहस्राणि योजनानि अवगाह्य मध्ये अलिअरसंस्थानसस्थिताश्चत्वारः पाताला पातालकलशा भवन्ति । १ । एतेषां पातालकलशानां नामानि-वडवामुखाकेतुक यूपक ईश्वरश्चेति बोध्यानि। एते च क्रमेण पूर्वादिदिक्चतुष्टये भवन्ति । एते सर्वेऽपि वज्रमया वोध्याः । एतेषां कुडयानि=भित्तयश्च दशशतयोजनप्रमाणानि भवन्ति ॥ २ ॥ एते पावालकलशा मूलमागे उपरिभागे च दशसहस्त्रयोजनानि विस्तीर्णा भवन्ति, मध्यभागे तु शतसहस्रयोजनानि-लक्षयोजनानि विस्तीर्णा भनन्ति । तथा चैते लक्षयोजनानि अवगाढाः लक्षयोजनावगाढाः समवलादधोभागे भवन्ति ।३। एतेषां वडवामुखादीनाम अधिपतिमुराः पल्योपमस्थितिका भवन्ति । ते चेगे वोध्याः, तथाहि-कालो १ महाकालो २ वेलम्बः ३ प्रभचनः ४, इति ॥ ४॥ पूर्वोक्ताः पातालकलशा इस गाथाओंका अर्थ इस प्रकार है-चारों दिशाओंकी ओर लवण समुद्र में ९५-९५ हजार योजन आगे जाकर बीचमें घटके जैसे आकारवाले चार पातालकलश हैं। इनके नाम-वलयमुख, केतुक, यूपक, ईश्वर हैं, ये क्रमशः पूर्वादि चार दिशाओं में हैं। ये सब बज्रमय हैं, इनकी दिवाले एक हजार योजनप्रमाण हैं। ये पालालकलश लूल भागमें और ऊपरके भागमें दश दश हजार योजन विस्तृत हैं। मध्यभागमें इनका विस्तार एक २ लाख योजनकाहै, और अवगाहना भी एक लाख २ योजन है। इन कलशों के अधिपति देव १-१ पल्पोपा की स्थितिवाले होते हैं। इन देवोंके नान-काल,महाकाल, वेलम्प, और प्रभञ्जमहैं, ये पूर्वोक्त આ ગાથાઓનો અર્થ આ પ્રમાણે છે–જબૂદ્વીપના બાહ્ય વેદિકાન્તથી ચારે દિશા તરફ લવ સમુદ્રમાં ૫-લ્પ હજાર જનનું અંતર કાપવાથી લવળ સમુદ્રની વચ્ચે ઘડાના જેવા આકારના ચાર પાતાળકળશ આવે છે. तमना नाम-पसयभुम, तु, यू५४ मन वर छे. तो मश: पूर्व, દક્ષિણ, પશ્ચિમ અને ઉત્તરમાં છે તેઓ વનિર્મિત છે. તેમની દિવાલ એક હજાર જનપ્રમાણ ઊંચી છે. તે પાતાળકળશના મૂળભાગ (તળિયું) અને મુખભાગને વિસ્તાર ૧૦-૧૦ હજાર એજનને છે અને મધ્યભાગને વિરતાર એક લાખ એજનને છે, અને અવગાહના પણ એક એક લાખ એજનની છે તે કળશેના અધિપતિ દેવનાં નામ કાળ, મહાકાળ, વેલમ્બ અને પ્રભંજન, છે. તેમની સ્થિતિ એક પોપમની છે. આ પાતાળ કળશે ખૂબ જ વિરતાર

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822