Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
. ७३२
वलयामुह केऊए, ज्यग वह इसरे य बोद्धव्वे । सव्ववइरामया कुडा एर्ति दससइया । २ । जोयेासहस्सदसगं, मूले उरिं च होति विस्भिा । मज्ज्ञेय सहस्री, तत्त्रियमेत्तं च ओगाढा । ३। पलिओ महिईया, एएसि अहिवई सुरा इणमो । काले य महाकाले, वेलं पजणे चैव । ४ । अन्नविय पायाला, खुड्डालिंजरसंठिया लवणे | अनुसया चुलसीया, सत्त सहस्सा य सव्वेवि । ५ ।
स्थानातसूने
सवस्थिन्ना, मूलवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं, दस बोयणिया य शिं कुड्डा | ६ | पायालाण विभागा, सव्वाणवि तिभि तिन्नि बोद्धना । मागे वाऊ, मन्दो वाऊ य उदयं च । ७ । उवरिं उदगं भणियं, पढमगवीएम वाउ संखुभिभो । वाये उदंग तेण य, परिवाइ जलनिही खुहिओ | ८ | परिसंठियंगि पद, पुणरवि उदयं तमेव संठाणं । • वच्चे३ तेण उदद्दी, परिहायह णुकमेणेवं । ९ । " इति, छाया--" पञ्चनवतिं सहस्राणि अवगाह्य चतुर्दिशि लवणम् ।
चत्वारोऽलिज र संस्थान संस्थिताः भवन्ति पातालाः । १ । वडवामुखः केतुः यूपकस्तथा ईश्वरच बोद्धव्यः । सर्वे वज्रमयाः खन्तु कुंडयानि एतेषां दशशतानि । २ । योजन सहसदशकं मुळे उपरि च भवन्ति विस्तीर्णाः । मध्ये च शतसहस्रं तावन्मात्रे चावगाडाः | ३ | पल्योपमस्थितिका एतेषामविपतिपुरा इमे । कालय महाकालो वेलम्वः प्रभञ्जनचैत्र । ४ । अन्येऽपि च पातालाः क्षुद्रालिञ्जरकसंस्थिता लवणे । अष्टशतानि चतुरशीतिः सप्त सहस्राणि च सर्वेऽपि । ५ । योजनशत विस्तीर्णा मूलोपरि दश शतानि मध्ये | अवगाढा र दश योजनानि चैषां कुड्यानि । ६ । पातालानां विभागाः सर्वेषामपि त्रयस्त्रयो बौध्याः । अस्तभागे वायुः मध्ये वायुच उदकं च । ७ । उपरि उदकं भणितं प्रथमक- द्वितीययोः वायुः संक्षुभितः । यमति उदकं तेन व परिवर्धते जलनिधिः क्षुधः । ८ ।

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822