SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ . ७३२ वलयामुह केऊए, ज्यग वह इसरे य बोद्धव्वे । सव्ववइरामया कुडा एर्ति दससइया । २ । जोयेासहस्सदसगं, मूले उरिं च होति विस्भिा । मज्ज्ञेय सहस्री, तत्त्रियमेत्तं च ओगाढा । ३। पलिओ महिईया, एएसि अहिवई सुरा इणमो । काले य महाकाले, वेलं पजणे चैव । ४ । अन्नविय पायाला, खुड्डालिंजरसंठिया लवणे | अनुसया चुलसीया, सत्त सहस्सा य सव्वेवि । ५ । स्थानातसूने सवस्थिन्ना, मूलवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं, दस बोयणिया य शिं कुड्डा | ६ | पायालाण विभागा, सव्वाणवि तिभि तिन्नि बोद्धना । मागे वाऊ, मन्दो वाऊ य उदयं च । ७ । उवरिं उदगं भणियं, पढमगवीएम वाउ संखुभिभो । वाये उदंग तेण य, परिवाइ जलनिही खुहिओ | ८ | परिसंठियंगि पद, पुणरवि उदयं तमेव संठाणं । • वच्चे३ तेण उदद्दी, परिहायह णुकमेणेवं । ९ । " इति, छाया--" पञ्चनवतिं सहस्राणि अवगाह्य चतुर्दिशि लवणम् । चत्वारोऽलिज र संस्थान संस्थिताः भवन्ति पातालाः । १ । वडवामुखः केतुः यूपकस्तथा ईश्वरच बोद्धव्यः । सर्वे वज्रमयाः खन्तु कुंडयानि एतेषां दशशतानि । २ । योजन सहसदशकं मुळे उपरि च भवन्ति विस्तीर्णाः । मध्ये च शतसहस्रं तावन्मात्रे चावगाडाः | ३ | पल्योपमस्थितिका एतेषामविपतिपुरा इमे । कालय महाकालो वेलम्वः प्रभञ्जनचैत्र । ४ । अन्येऽपि च पातालाः क्षुद्रालिञ्जरकसंस्थिता लवणे । अष्टशतानि चतुरशीतिः सप्त सहस्राणि च सर्वेऽपि । ५ । योजनशत विस्तीर्णा मूलोपरि दश शतानि मध्ये | अवगाढा र दश योजनानि चैषां कुड्यानि । ६ । पातालानां विभागाः सर्वेषामपि त्रयस्त्रयो बौध्याः । अस्तभागे वायुः मध्ये वायुच उदकं च । ७ । उपरि उदकं भणितं प्रथमक- द्वितीययोः वायुः संक्षुभितः । यमति उदकं तेन व परिवर्धते जलनिधिः क्षुधः । ८ ।
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy