SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ सुधा ढोका स्था० ६ ३० २ ० ६५ लवणसमुद्रावगाहनानिरूपण ७३१ टीका--' जंबूदीवरस णं " इत्यादि - स्पष्टम्, " एत्य णं " इति अत्र-मध्यमेषु दशसु योजनसहस्त्रेषु चत्वारः- चतुसंख्यकाः महातिमहान्तः- महाविद्यालाः महाऽविनर संस्थानसंस्थिताः - महाश्रामौ अलिञ्जरोजलवटो महाऽलिस = बृहज्जलदटः, तस्य संस्थानेन - आकारेण संस्थिताः महाऽलिञ्जर संस्थानसंस्थिताः महाजलकुम्माऽऽकाराः महापाताळा: - पावाल दगाधत्वात् पातालव्यवस्थितत्वाद्वा पातालाः, महान्तथ ते पातालाश्चेति तथा, पाताल - कलशाः चत्वारः प्रज्ञप्ताः, तद्यथा - वडवामुखः १, केतुकः २, युषकः ३, ईश्वरः ४, येति । एते क्रमेण पूर्वादिदिक्चतुष्टये वोध्याः । मुखे मूले चैते दशयोजनसहस्त्राणि विस्तीर्णाः, मध्ये च लक्षयोजनपरिमाणाः, एषामुपरितनभागे केवलं जलं, मध्यभागे पचनजलोभयम्, मृले वायुरेव, एतेषु वायुकुमाराः कालमभृतयो देवा निवसन्ति, अत्र गाथा: -- 16 पणन सहरसाई, ओगाहित्ताण चउद्दिर्सि लवणं । चउरोऽलिंजर संठाणसंठिया होति पायाला । १। टीकार्य - जम्बूद्वीप नाम के द्वीप की बाह्य वेदिकान्त से चारों दिशाओं में लषण समुद्रको ९५ - ९५ हजार योजन प्रमाण लांघकर आगत स्थानपर अधिकाधिक चार पातालकलश हैं, ये पातालकलश एक पहुविस्तृत घडेके जैसे आकार वाले हैं । इनके मात्र इस प्रकार हैं- वडवामुख १, केतुक २, यूपक ३ और ईश्वर ४ | ये चार पातालकला क्रमशः पूर्वादि वार दिशाओं में हैं । इनका मुख और सूल भागका विस्तार दस हजार योजनका है, मध्य भागका विस्तार एक लाख योजनका है । इनके ऊपर के भाग में केवल जल है, मध्य भाग में पवन और जल ये दोनों हैं । मूल भागमें केवल वही है। इनमें काल प्रभृति वायुकुमारदेव रहते हैं । उक्त भी है- " वणनउछ सहस्रसाई " इत्यादि. જમૂદ્રીપ નામના દ્વીપની ખાહ્યવેદિકાના અન્ય ભાગથી ચારે દિશાએામાં લવણુ સમ્રુદ્રને ૯૫-૯૫ હજાર ચેાજનપ્રમાણ ઉલ્લ’ઘિત (પાર) કરવાથી જે સ્થાન આવે છે, તે સ્થાનપર ચાર ખૂબ જ વિશાળ પાતળકળશ છે. તેમના આકાર વિસ્તૃત घडाना आहार थे। तेमनां नाम या प्रमाणे छे - ( १ ) वडवामुख, (२) हेतुङ, (3) यूथ मजे ( ४ ) ईश्वर. ते सार उपश अनुटुभे यूर्वाहि यार દિશાઓમાં છે. તેમના મુખ અને મૂળભાગના વિસ્તાર દશ હજાર ચાજનના છે, અને મધ્યભાગના વિસ્તાર એક લાખ ચાજનનેા છે. તેમના મૂળભાગમાં मात्र वायु छे. तेमां डाटाप्रभृति વાયુકુમાર દેવેન્દ્રના નિવાસ છે, ह्युं पयुधे " पणनउडु सहस्साई " हत्यादि 66/ -९६
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy