SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ स्थानातसूत्रे ७६० , तत्थ णं चत्तारि देवा महिडिया जान पलिओषमट्टिइया परिखसंति - विजए १, वैजयंते २ जयंते ३, अपराजिए ४ ॥ सू०६५ ॥ छाया - जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताचतुर्दिश समुद्रं पञ्च नवति २ योजन सहस्राणि अवगाह्य अत्र खलु महातिमहान्तो महालिञ्जर संस्थानसंस्थित्वा महापातालाः प्रराप्ताः तद्यथा - वडवामुखः १, केतुकः २, यूप्रकः ३, ईश्वरः ४ | अत्र खलु चत्वारो देवा महर्द्धिका यावत् पल्योपमस्थितिकाः 'परिवसन्ति, तद्यथा - काल: १, महाकाल: २, वेलम्बः ३, प्रभञ्जनः ४, जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताच्चतुर्दिशि लवणसमुद्रं द्विचत्वारिशद्योजन सहस्राणि अवगाह्य अन खलु चतुर्णा वेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञताः, तद्यथा - गोस्तूपः १, उदकमासः २, शङ्खः ३, दकसीमा ४ । तत्र खलु चत्वारो देश महर्दिका यावत् परयोपमस्थितिकाः परिवसन्ति, तद्यथा - गोस्तूपः १, शिवका २, शङ्खः ३, मनःशिकः ४, - जम्बूद्वीपस्य खलु द्वीपस्य वायाद् वैदिकान्ताचतसृषु विदिष्ट लवणसमुद्रं द्विचत्वारिंशद् २ योजन सहस्राणि अवगाहा अत्र खलु चतुर्णामनु वेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञप्ताः, तद्यथा - १, विद्युत्मयः २, कैलासः ३, अरुगप्रभः ४। तत्र खलु चत्वारो देवा महर्दिकाः यावत् परयोपस्थितिकाः परिचसन्ति, तद्यथा - कर्कोटका १, कर्दमकः २, कैलासः ३, अरुप्रभः । लवणे खलु समुद्रे चत्वारचन्द्राः प्रामासन्त वा प्रभासन्ते वा प्रभासिष्यन्ते वा । चत्वारः सूयो अनपन् वा तपन्ति वा तप्यन्ति वा । चतस्रः कृत्तिकाः यावत् चतस्रो भरण्यः, चचारोऽग्नयः यावत् चचारो यमाः, चत्वारोऽङ्गाराः यावत् चत्वारो भावकेतवः । - लवणस्य खलु समुद्रस्य चत्वारि द्वाराणि प्रज्ञानि तद्यथा - विजयं १, वैजयन्तं २, जयन्तम् ३, अपराजितम् ४, तानि खलु द्वाराणि चत्वारि योजनानि विष्कम्भेण तावन्त्येव प्रवेशेन प्रज्ञप्तानि । तत्र खलु चत्वारो देवा महर्द्धिकाः यावत् पल्योपस्थितिकाः परिवतन्ति - विजयः १, वैजयन्तः २, जयन्तः ३, अपराजितः ४ ॥ ० ६५ ॥ तापित करनेवाले सूर्य का लवण समुद्र के द्वारोंका और द्वारस्यदेवोंका प्ररूपण करते हैं । " जंबुद्दीवरस णं दीवत्स वाहिरिल्लाओ " इत्यादि 1 સૂર્યનુ, લવણુ સમુદ્રના દ્વારાનુ અને દ્વારસ્થ દેવાનું પશુ હવે સૂત્રકાર निप रे - " जंबुद्दीवरस णं दीवस्य बाहिरिल्लाओ " त्याहि
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy