Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 781
________________ स्थानातसूत्रे ७६० , तत्थ णं चत्तारि देवा महिडिया जान पलिओषमट्टिइया परिखसंति - विजए १, वैजयंते २ जयंते ३, अपराजिए ४ ॥ सू०६५ ॥ छाया - जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताचतुर्दिश समुद्रं पञ्च नवति २ योजन सहस्राणि अवगाह्य अत्र खलु महातिमहान्तो महालिञ्जर संस्थानसंस्थित्वा महापातालाः प्रराप्ताः तद्यथा - वडवामुखः १, केतुकः २, यूप्रकः ३, ईश्वरः ४ | अत्र खलु चत्वारो देवा महर्द्धिका यावत् पल्योपमस्थितिकाः 'परिवसन्ति, तद्यथा - काल: १, महाकाल: २, वेलम्बः ३, प्रभञ्जनः ४, जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताच्चतुर्दिशि लवणसमुद्रं द्विचत्वारिशद्योजन सहस्राणि अवगाह्य अन खलु चतुर्णा वेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञताः, तद्यथा - गोस्तूपः १, उदकमासः २, शङ्खः ३, दकसीमा ४ । तत्र खलु चत्वारो देश महर्दिका यावत् परयोपमस्थितिकाः परिवसन्ति, तद्यथा - गोस्तूपः १, शिवका २, शङ्खः ३, मनःशिकः ४, - जम्बूद्वीपस्य खलु द्वीपस्य वायाद् वैदिकान्ताचतसृषु विदिष्ट लवणसमुद्रं द्विचत्वारिंशद् २ योजन सहस्राणि अवगाहा अत्र खलु चतुर्णामनु वेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञप्ताः, तद्यथा - १, विद्युत्मयः २, कैलासः ३, अरुगप्रभः ४। तत्र खलु चत्वारो देवा महर्दिकाः यावत् परयोपस्थितिकाः परिचसन्ति, तद्यथा - कर्कोटका १, कर्दमकः २, कैलासः ३, अरुप्रभः । लवणे खलु समुद्रे चत्वारचन्द्राः प्रामासन्त वा प्रभासन्ते वा प्रभासिष्यन्ते वा । चत्वारः सूयो अनपन् वा तपन्ति वा तप्यन्ति वा । चतस्रः कृत्तिकाः यावत् चतस्रो भरण्यः, चचारोऽग्नयः यावत् चचारो यमाः, चत्वारोऽङ्गाराः यावत् चत्वारो भावकेतवः । - लवणस्य खलु समुद्रस्य चत्वारि द्वाराणि प्रज्ञानि तद्यथा - विजयं १, वैजयन्तं २, जयन्तम् ३, अपराजितम् ४, तानि खलु द्वाराणि चत्वारि योजनानि विष्कम्भेण तावन्त्येव प्रवेशेन प्रज्ञप्तानि । तत्र खलु चत्वारो देवा महर्द्धिकाः यावत् पल्योपस्थितिकाः परिवतन्ति - विजयः १, वैजयन्तः २, जयन्तः ३, अपराजितः ४ ॥ ० ६५ ॥ तापित करनेवाले सूर्य का लवण समुद्र के द्वारोंका और द्वारस्यदेवोंका प्ररूपण करते हैं । " जंबुद्दीवरस णं दीवत्स वाहिरिल्लाओ " इत्यादि 1 સૂર્યનુ, લવણુ સમુદ્રના દ્વારાનુ અને દ્વારસ્થ દેવાનું પશુ હવે સૂત્રકાર निप रे - " जंबुद्दीवरस णं दीवस्य बाहिरिल्लाओ " त्याहि

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822