Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 772
________________ सुधा टीका स्था०४ उ२२ ६४ जम्बूद्वीपस्थ-अन्तरद्वीपनिरूपणम् द्वीपानां चतसृषु विदिक्षु लनणसमुद्रं चत्वारि योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपा: मज्ञप्ताः, तद्यथा-हयकर्णद्वीपः १, गजकर्णद्वीपः २, गोकर्णद्वीपः ३, शकुलिकणेद्वीपः ४। तेघु द्वीपेषु चतुविधा मनुष्याः परिवसन्ति, तद्यथाइयकर्णाः १, गजकर्णाः २, गोकर्णाः ३. शकुलिकर्णाः ४) तेपां खलु द्वीपानां चतसृषु विदिक्षु लवणसमुद्रं पञ्च २ योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्त. रद्वीपाः प्रज्ञप्ताः, तद्यथा-आदर्शमुखद्वीपः १, मेढ़मुखद्वीपः २, अयोमुखद्वीपः ३, गोमुखद्वीपः ४। तेषु खलु द्वीपेषु चतुर्विधा मनुष्या भणितव्याः। तेपांखलु द्वीपानां लाङ्गलिक ४, इन द्वीपोंकी चारों विदिशाओंमें लवण समुद्रको चार-२ सौ योजन तक अवगाहित करके दूसरे और चार अन्तरदीप कहे गये हैं। उनके नाम इस प्रकार हैं-हयकर्ण द्वीप, गजकर्ण दीप, गोकर्णद्वीप और शष्कुलिकर्ण डीप ४ । इन द्वीपोंमें चार प्रकारके मनुष्य रहते हैं, हयकर्ण १ गजकर्ण २ गोकर्ण ३ शकुलिकण ४ । इन द्वीपोंकी चारों विदिशाओंमें लवणसमुद्रको पांच पाँचसौ योजन तक अवगाहित करके और चार द्वीप हैं। , आदर्श मुखद्वीप १, मेट्रे मुखद्वीप २, आयोमुख द्वीप ३, और गोमुख द्वीप, इनमें चार प्रकारके मनुष्य रहते हैं जैसे-आदर्शमुख १, मेढ़मुख २, अधोमुख ३ गोमुख ४ | उन द्वीपोंकी चारों विदिशाओंमें भी लवण समुद्रको अवगाहन करके छहसौ छहसौ - योजन तक और चार अन्तरद्वीप हैं। उनके नाम इस प्रकार के है-अश्वमुख १, हस्लिमुख २, सिंहमुख ३, व्याघ्रमुख द्वीप ४। इनमें इन કે...એક ઉરુવાળા એકેક, આભાષિક, વૈવાણિક અને લાંગલિક તે દ્વીપની ચારે વિદિશાઓમાં લવણ સમુદ્રને ચારસો – ચાર એજન અવગાહિત (પાર) કરવાથી બીજા ચાર અન્તરી આવે છે. તેમનાં નામ આ પ્રમાણે છે – (१) य दी५, (२) laxy दीप, (3) मे दी५ मन (४) शल ४ द्वीप. ते द्वापामा या२ २।। मनुष्य। २७ छ-(१) 43, (२) ગજકર્ણ, (૩) ગોકર્ણ અને (૪) શકુલકર્ણ તે દ્વીપોની ચારે વિદિશાઓમાં, લવણ સમુદ્રને ૫૦૦-૫૦૦ એજન અવગાહિત કરવાથી બીજા ચાર દ્વિીપ આવે છે તેમનાં નામ આ પ્રમાણે છે–(૧) આદર્શમુખ दीप, (२) भेदभुमदी५, (3) मयोभुम दी५ अने. (४) भुभ दी५. तमा या२ १२ना मनुष्य। २ छ-(१) माहाभुम, (२) मेढ़मुभ, (3) અયસમુખ અને (૪) ગોમુખ. તે દ્વીપની ચારે વિદિશાઓમાં લવણ સમુદ્રને ૬૦૦-૬૦૦ જન અવગાહિત કરવાથી બીજા ચાર અન્તરી આવે છે, તેમનાં નામ આ मा प्रभारी छ-(१) अश्वभुम, (२) रतभुम, (3) सिंभु मन (४)

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822