Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭Éર્
सुर्धा डीका स्था०४ ४०२ सू०६४ जम्बूद्वीपस्थ - अन्तरद्वीपनिरूपणम् जहा - हयकन्नदोवे९, गयकन्नदीवे२, गोकन्नदीवे३, संकुलिकन्नदीवे ४ | तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं जहा कन्ना १, गयकन्ना २, गोकन्ना ३, संकुलिकन्ना ४ । तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं पंच २, जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहाआर्यसमुहदीवे १, मेंढमुहृदीवेर, अओमुहदीवे ३, गोमुहदीवे? | तेसु णं दीवेसु चउव्विहा मनुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं छछजोयणसयाई ओगाहेत्ता एत्थ णं चसारि अंतरदीवा पण्णत्ता, तं जहा - आसमुहदीवे ९, हत्थिमुहदी २, सीहमुहदीवेर, वग्धमुहदीवे ४ । तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - आसकन्नदीवे १, हस्थिकन्नदीचे २, अकन्नदीचे ३, कन्नपाउरणदीवे ४ | तेसु णं दीवेसु मया भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवण समुद्रं अट्टटु जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - उक्कामुहदीवे?, मेहमुहदीवे२, विज्जुमुहदीवे३, विज्जुदंतदीवे४ | तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुद्द ण णव जोयणस्याई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - घणदंत दीवे१, लंद्वदं तदीवेर, गूढदंतदीवे३,

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822