________________
सुधा का स्था० ३ उ०३२सू०५७ कर्मभूमिस्थमनुष्यधर्मनिरूपणम् १५९ सम्यमिथ्यारुचिः । त्रिविधः प्रयोगः प्रज्ञप्तः, तद्यथा सम्यक्रमयोगः, मिथ्याप्रयोगः, सम्यमिथ्यामयोगः ३। त्रिविधो व्यवसायः प्रज्ञप्तः, तद्यथा-धार्मिको व्यवसायः, अधार्मिको व्यवसायः, धार्मिकाधार्मिको व्यवसायः ४। अथवा त्रिविधी व्यवसाय: प्रज्ञप्तः, तद्यथा-प्रत्यक्ष प्रात्ययिकः आनुगामिकः ५। अथवा त्रिविधी व्यवसायः प्रज्ञप्तः, तद्यथा-ऐहलौकिकः, पारलौकिकः, ऐहलौकिकपारलौकिका ६। ऐहलौकिको व्यवसायत्रिविधः प्रज्ञप्तः, तद्यथा लौकिका, वैदिकः, सामयिका ७। लौकिको व्यवसायस्त्रिविधः प्रज्ञप्तः, तद्यथा-अर्थों धर्मः कामः ८। वैदिको व्यवसायस्त्रिविधः प्रज्ञप्तः, तद्यया-ऋग्वेदः, यजुर्वेदः, सामवेदः ९। सामयिको व्यवसायत्रिविधः प्रज्ञप्तः, तद्यया-ज्ञानं, दर्शन, चारित्रम् १०। त्रिविधाऽर्थयोनिः प्रज्ञप्ता, तद्यथा-साम, दण्डः, भेदः ११ ॥सू० ५७॥ -सम्यग्रुचि, मिथ्यारुचि और सम्यमिथ्यारुचि, प्रयोग तीन प्रकारका कहा गया है-जैसे-सम्यक् प्रयोग, मिथ्याप्रयोग और सम्यक् मिथ्या. प्रयोग, व्यवसाय तीन प्रकारका कहा गया है जैसे-धार्मिक व्यवसाय, अधार्मिक व्यवसाय, और धार्मिकाधार्मिक व्यवसाय-अथवा इस तरह से भी व्यवसाय के तीन भेद कहे गये हैं-एक प्रत्यक्ष, दुसरा प्रात्यधिक और तीसरा आनुगामिक अथवा-ऐहिलौकिक, पारलौकिक और ऐहलौकिक पारलौकिक, इनमें ऐहलौकिक व्यवसाय तीन प्रकारका कहा गया है-जैसे लौकिक, वैदिक सामायिक, इनमें लौकिक व्यवसाय तीन प्रकार का कहा गया है-जैसे-अर्थ, धर्म और काम, वैदिक व्यवसाय तीन प्रकारका कहा गया है। जैसे-ऋग्वेद, यजुर्वेद और सामवेद, सामयिक व्यवसाय भी तीन प्रकार का कहा गया है। जैसे(२) भिथ्याशयि अन (3) सभ्य भिथ्यारुन्थि. प्रयो॥ त्र' प्रा२ना ४ छ (१) सभ्य प्रयास, (३) मिथ्याप्रयाग मन (3) सभ्य मिथ्याप्रयास, व्यq. સાય ત્રણ પ્રકારના કહ્યા છે-(૧) ધાર્મિક વ્યવસાય, (૨) અધાર્મિક વ્યવસાય અને (૩) ધાર્મિક ધાર્મિક વ્યવસાય. અથવા વ્યવસાયના આ પ્રમાણે ત્રણ ભેદ પણ ५ छ-(१) प्रत्यक्ष, प्रात्ययि४ भने (3) मानुभि . 4211 (१) ओडी (૨) પારલૌકિક અને (૩) એહલૌકિક પારલૌકિક તેમાંના ઐહલૌકિક વ્યવસાया त्रय ४२ ४ा छ-(१) ४, (२) वै िमने (3) सामयि. qणी alls व्यवसायना ५ नये प्रमाणे तY २ ४ा छ-(१) मथ, (२) ધર્મ અને (૩) કામ. વિદિક વ્યવસાયના પણ આ ત્રણ પ્રકાર કહ્યા છે-(૧)
વેદ, (૨) સામવેદ અને (૩) યજુર્વેદ, સામયિક વ્યવસાયના પણ નીચે