Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 767
________________ ७४६ स्थानाशस्त्रे च्यत्वात् , इति जम्बूद्वीपावश्यकम् , यद्वा-'जंवूद्दीवगावस्सगं' इत्यस्य 'जम्बूद्वीपगावश्यकमि '-तिच्छाया, तत्पक्षे-जम्बूद्वीपं गच्छतीति जम्बूद्वी पग-जम्बूद्वीपगतं, तच्चतदावश्यक वस्तुजातं जम्बूद्वीपगातश्यकमित्यर्थः, इह तु शब्दः पादपूरणार्थः, कुत आरश्य कियत्पर्यन्त जम्बूद्वीपका (गा) वश्यकं भणनीयमित्यपेक्षायामाह-" कालाओ चूलिया जावे "-ति-कालादारभ्य चूलिका यातत्-सुपमसुपमा रूपकालालापकादारभ्य चूलिका'-मन्दरचूलिकालापकपर्यन्तं यद्वस्तुजातमुक्तं तत् धातकीखण्डे पुष्करवरे च द्वीपे " पुच्चावरे " पूर्वापरे-पूर्वचापरचेत्यनयोः समाहारः पूर्वापरं तस्मिन् पूर्वापरे पूर्व पश्चिमे च 'पासे ' पार्श्व-भागे, यद्वाधातकीखण्ड-पुष्करवरद्वीपयोः प्रत्येकं पूर्वांपरेषु पौररत्यपाश्चात्येषु वर्षेषु वा क्षेत्रेषु समसंख्यकं बोध्यं न तु न्यूनाधिकमिति भावः ॥ सू० ६२ ॥ पूर्व जम्बूद्वीपे कूटाऽऽतक्षेत्राणि निरूपितानि, सम्प्रति जम्बूद्वीपस्य द्वाराणि निरूपयितुमाह मूलम् ----जंबुद्दीवस्त णं दीवस्स चत्तारि दारा पण्णत्ता, तं जहा-विजये १, वेजयंते २, जयंते ३, अपराजिए ४। ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं पण्णत्ता। तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवसाटिइआ परिवसंति-विजए १, वेजयंते २, जयंते ३, अपराजिए ४ ॥सू०६३॥ - छाया-जम्बूद्वीपस्य खल द्वीपस्य चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथाविजयं १, वैजयन्तं २, जयन्तम् ३, अपराजितम् ४। तानि खलु द्वाराणि चत्वारि जम्बूद्वीपमें कथित समस्त वस्तुजात जो कि यहां सुषम सुषमा कालसे लेकर मन्दरचुलिका तक प्रगट किया गया है, धातकीखण्डके पूर्वाध और पश्चिमाधमें, और पुष्कराधके पूर्वाध एवं-पश्चिमार्धमें यथावत् कहना चाहिये ॥ सू० ६० ॥ "जंबुद्दीवस्स णं दीवस्स चत्तारि दारा पण्णत्ता " इत्यादि जम्बूद्वीपके चार द्वार कहे गये हैं। विजय १, वैजयन्त २, જાતને એટલે કે સુષમ સુષમાકાળથી લઈને મન્દર ચૂલિકા પર્યન્તના ઉપર્યુક્ત કથનમાં જેને જેને નિર્દેશ થયેલ છે તે વસ્તુઓને ધાતકીબંડના પૂર્વાર્ધમાં અને પશ્ચિમાર્ધમા, તથા પુષ્કરવર દ્વીપાઉંના પૂર્વાર્ધ અને પશ્ચિનામાં પણ सहला थे, म सभा ॥ सू. १० ॥ જંબુદ્વીપમાં ફૂટયુક્ત ક્ષેત્રેનું નિરૂપણ કરીને હવે સૂવકાર બૂઢીપના

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822