Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 765
________________ स्थानाङ्गसूत्रे ७४४ बोध्याः । मन्दरचूलिका - मन्दरगिरिशिखरं खलु उपरि अग्रे विष्कम्भेण विस्तारेण चत्वारि योजनानि चतुर्योजनविस्तीर्णोपरितन मागाः प्रज्ञप्ताः । इत्थं जम्बूद्वीपस्य वस्तुजातमभिवाय सम्प्रति धातकीखण्डद्वीप - पुष्करवरद्वीपयोः प्रत्येकं पौरस्त्यार्द्धपावाच्यार्द्धयो वस्तुजातमभिधातुमाह-' एवं धायसंदीपुर स्थिमद्धे वि' इत्यादि । , एवम् अनेन प्रकारेण - जम्बूदीपालापकप्रकारेण धातकीखण्डद्वीपपौरस्त्याऽपि कालम् = तीयाए उस्सप्पिणीए सुसमनुसमाए समाएं' इति पूर्वोक्तं कालम् आदि कुत्वा =नारभ्य यावत् मन्दरचूलिकेति = ' मंदरचूलियाणं उचरिं चत्तारि जोयणाई विकखंभेणं पण्णत्ता " इत्यन्ताः सर्वे आलापका बोध्याः । अयं मात्रः - ' धायइमंडदीपुरस्थिमद्वे भरहेरवास तीयाए उस्सप्पिणीए सुसम सुसमाए समाए ' इत्यारभ्य ' मंदरचूलियागं उवरिं चत्तारि जोयगाइ विक्खंगिरिसे शिखरका नाम मन्दरचूलिका है । इसके आगे भागका विस्तार चार योजना है, अर्थात् इसका जो उपरितन भाग है वह चार योजन विस्तृत है। इस प्रकार से जम्बूद्वीपमें वस्तु जातका कथन करके अय सूत्रकार घातकीखण्ड, एवं पुष्करवर द्वीपके पौरस्त्यार्ध और पाश्चात्यार्थ में वस्तुजातका कथन करनेके लिये " एवं धायइडदीवपुरस्थि मद्धे वि" इत्यादि रूपसे कथन करते हैं, वे कहते हैं कि जैसा यह आलाप प्रकार जम्बूद्वीपके सम्बन्धर्मे कहा गया है, वैसाही आलाप प्रकार धातकीखण्ड द्वीपके पौरस्त्याईमें भी कालसे लगाकर मन्दर चूलिका तकका कह लेना चाहिये । अर्थात् -" धावइडदीवपुर स्थिमद्धे भरहे रवएसु वासेसु तीयाए उस्सप्पिणीए सुसम सुसमाए समाए " થમાં આપ્યા અનુસાર સમજવા તે શિલાએ અનુક્રમે મન્દર પર્વતની પૂર્વી, દક્ષિણ, પશ્ચિમ અને ઉત્તર દિશામાં છે. મન્દર પર્વતના શિખરનુ નામ મંદર ચૂલિકા છે તેના સૌથી ઉપરના ભાગના વિસ્તાર ચાર યેાજતના છે પ્રમાણે જ બુદ્વીપના પદાર્થાનું કથન કરીને હવે સૂત્રકાર ધાતકીખડ દ્વીપ અને પુષ્કરવર દ્વીપના પૂર્વાધ અને પશ્ચિમાના પદાર્થાંનું ચાર સ્થાનને અનુલક્ષીને अथन रे छे " एवं धायइसंडदीवपुरत्थिमद्धे वि" इत्यादि આ આ સૂત્રપઠ દ્વારા સૂત્રકાર એવું સૂચન કરે છે કે કાળથી લઈને મન્દર ચૂલિકા પન્તનું જેવું કથન જ ખૂદ્બીપના વિષયમાં કરવામાં આવ્યું છે, એવુ' જ થન ધાતકીખ'ડ દ્વીપના પૂર્વી વિષે પણ સમજી લેવું. એટલે કે" घायइसंडदीत्रपुरत्थिमद्धे भरदेखपसु वासेसु तीयाए उत्सपिणीए सुसम - सुपमा समाए " अडींथी श३ उरीने "मंदरचूलियाणं उवरि चतारि जोय •

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822