Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 766
________________ सुपा टीका स्था०४ ३०२सू०६२ जम्बूद्वीपातभरतरवतयो कालनिरूपणम् ७४५ भेणं पण्णत्ता' इत्यन्ता आलापकाः अत्र योध्या इति । एवम् अनेन प्रकारेणैव 'जाव'-यावत्पदेन-धातकीखण्डद्वीपपाचात्याई - पुष्करवरद्वीपपौरस्त्याईयोग्रहणम् । ततश्च-धातकीखण्डद्वीपपाश्चात्त्याः -पुष्करवरद्वीपपौरस्त्याढे पुष्फरवरद्वीपपाश्चात्याद्धं च उत्त वा तदनन्तर प्रत्येकत्र ' भरहेरवएस् वासेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए ' इत्ये प्रकारेण यावत् मन्दरचूलिकेति= 'मंदरचूलियाणं उपरिचत्तारि जोयणाड विखंभेणं पण्णता' इत्यन्ता आलापका वक्तव्या इति। ____ अमुमेवार्थ द्रढयितुं संग्रहगाथामुपन्यस्यति-" जंबुद्दीवग' इत्यादि जम्बूद्वीपावश्यक-जम्बूद्वीपस्येदं जम्बूद्वीपकं तच्च तदावश्यकम् अवश्यंभावित्वाद्वाऽवश्यवायहांसे लगाकर "मंदरचूलियाणं उवरि चत्तारि जोषणाइ विखंभेणं पण्णत्ता" यहां तकका कथन यहां कहा गया है. इसी प्रकार यावतग्राह्य धातकीखण्ड दीप पाश्चात्यद्ध-एवं पुष्करवर द्वीप पौरस्त्याई, और पुष्करवर द्वीप पाश्चात्याई में भी कथन करना चाहिये। और इसके बाद वहांके भरतक्षेत्र, एवं ऐरवत क्षेत्र में अतीत उत्सर्पिणीके सुषम सुषमा आरामें ४ कोटाकोटि सागरोपमका काल था । इत्यादि पूर्वोक्त सब पाठ-मंदरचूलियाणं उवरि चत्तारि जोयणाई विक्खंभेणं पण्णत्ता) इस पाठान्त तक कथन यहां भी कहा गया है। ऐसा समज लेना चाहिए तात्पर्य केवल यही है कि जम्बुद्वीपके भरत और ऐरवत क्षेत्रकी जैसी व्यवस्था सिद्धान्त शास्त्र में प्रगटकी गईहै वैसी ही व्यवस्था धातकीखण्ड और पुष्कराध द्वीप में भी है। इसी अर्थको दृढ करनेके लिये इम" जंबुद्दीवग" गाथाका उल्लेख किया गया है, इस गाथामें यह पुष्ट किया गया है कि-जम्बूद्वीपाऽवश्यक णाई विक्खंभेण पण्णत्ता " सूत्रपाठ ५-तनुं न पाती' दीपना પૂર્વાર્ધ વિષે પણ સમજવું, એવું જ કથન ઘાતકીખડ દ્વીપના પશ્ચિમાઈ, પુષ્કરદ્વીપના પૂર્વાધ અને પુષ્કરવાર દ્વીપના અપરાધ વિશે પણ સમજી લેવું એટલે કે ત્યાંના ભરતક્ષેત્ર, અને અિરવતક્ષેત્રમાં અતીત (ભૂતકાળની ) ઉત્સપિણીને સુષમસુષમા આ ૪ કે ટાર્કટિ સાગરોપમકાળને હેતે, ઈત્યાદિ સંપૂર્ણ સૂત્રપાઠ અહીં પણ ગ્રહણ થવો જોઈએ “મંદર ચૂલિકાને સૌથી ઉપરનો ભાગ ચાર યોજના વિસ્તારને છે ” આ સૂત્રપાઠ પર્વતનું કથન અહીં પણ સમજી લેવું આ કથનનું તાત્પર્ય એટલું જ છે કે જંબુદ્વીપના ભરત અને અરવતના જેવી જ વ્યવસ્થા ધાતકીખંડ અને પુષ્કરાઈ દ્વીપમાં પણ हाय छे. मे पातुं समय ४२। भाट “जबुद्वोत्रग" छत्यालाया આપવામાં આવેલ છે તે ગાથામાં એ વાતને પ્રતિપાદન કરવામાં આવી છે કે જંબુદ્વીપાવશ્યક (જબૂદ્વીપમાં જેનું કથન કરાયું છે તે) સમસ્ત વસ્તુ स०-१४

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822