________________
५३७
पुषा का स्था० ४ २०१ २०२५ प्रायश्चित्तनिरूपणम् ___ छाया-चतुर्विधं प्रायश्चित्तं प्रज्ञप्तम् , तद्यथा-ज्ञानप्रायश्चित्तं १, दर्शनमाय. श्चित्तं २, चारित्रपायश्चित्तं ३, व्यक्तकृत्यमायश्चित्तम् ४ ।
चतुर्विधं प्रायश्चित्तं प्रज्ञप्तम् , तद्यथा-प्रतिसेवना प्रायश्चित्तं १, संयोजना प्रायश्चित्तम् २, आरोपणा प्रायश्चित्तं ३, परिकुश्चना प्रायश्चित्तम् ४।। सु० २५ ॥
टीका-" चउबिहे पायश्चित्ते " इत्यादि-प्रायश्चित्तं-प्राय:-पापं, तस्य चित्त-विशोधनमिति प्रायश्चित्तम् , " मायः पापं विजानीयाचित्तं तस्य विशोध. नमि"-त्युक्तेः, यद्वा-मायो वाहुल्वेन चित्तमन्तःकरणं स्वेन रूपेण तिष्ठत्यस्मिन् सतीति प्रायश्चित्तम्-अनुष्ठानविशेषः, तच्चतुर्विधं-चतुष्मकारं प्रज्ञप्तम् , तद्यथा -ज्ञान प्रायश्चित्तं-ज्ञानविषयकातिचारसंशोधनम् , एवं दर्शन-चारित्रयोरपि विज्ञेयम्, अब सूत्रकार दो सूत्रोंसे प्रायश्चित्तका निरूपण करते हैं । ___ "चउन्विहे पायच्छित्ते पण्णत्ते" इत्यादि
सूत्रार्थ-प्रायश्चित्त चार प्रकारका कहा गया है, जैसे-ज्ञान प्रायश्चित्त १, दर्शन प्रायश्चित्त २, चारित्र प्रायश्चित्त ३ और व्यक्तकृत्य प्रायश्चित्त ४ । इस तरहसे भी प्रायश्चित्त चार प्रकारका कहा गया है । जैसे प्रतिसेवना प्रायश्चित्त १, संयोजना प्रायश्चित्त २, आरोपण। प्रायश्चित्त ३, और प्रतिकुचना प्रायश्चित्त ४। इस सूत्रका स्पष्टार्थ इस प्रकारसे हैप्रायः नाम पापका है और पापका जो विशोधन है वह चित्त है, तथाच-पापका विशोधन जिससे होता है वह प्रायश्चित्त है । कहाभी है-"प्रायः पापं विजानीयात्-चित्तं तस्य विशोधनम्"। अथवा-प्रायः याहुल्यसे अन्तःकरण अपने स्वरूपसे जिसके होनेपर ठहरता है वह પ્રાયશ્ચિત્તની પ્રરૂપણાને સહભાવ હોવાથી હવે સરકાર બે સૂત્રે દ્વારા પ્રાયश्चित्तनु ति३५ ४२ छ-" चउबिहे पायच्छित्ते पण्णत्ते" त्या
સ્વાર્થ પ્રાયશ્ચિત્તના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે–(૧) જ્ઞાન પ્રાયશ્ચિત્ત, (२) प्रशन प्रायश्चित्त, (3) यास्त्रि प्रायश्चित्त मने (४) व्यतकृत्य प्रायश्चित्त. પ્રાયશ્ચિતના નીચે પ્રમાણે ચાર પ્રકાર પણ પડે છે––(૧) પ્રતિસેવના પ્રાયશ્ચિત્ત, (२) सन प्रायश्चित्त, (3) मारेप! प्रायश्चित्तमन (४) १२यता प्रायश्चित्त
व सा सूत्रन लावाय' २५४ ३२पामां आवे छे-" प्रायः " मेरो '५' भने पापन विधिनानु नाम 'यित्त' छे. पातु विशाधन (शुद्धि) रेना वास थाय छ तेनु नाम । प्रायश्चित्त छे ४j ५५ छे ४-" प्रायः पापं विजानीयात्-चित्तं तस्य विशोधनम् " अथवा "रना समापन सीधे मत ३२९५ પિતાના મૂળ સ્વરૂપમાં સામાન્યતઃ સ્થિર રહે છે તેનું નામ પ્રાયશ્ચિત્ત છે. તે