Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 757
________________ ७३६ स्थानास्त्रे छाया-जम्बूद्वीपे द्वीपे देवकुरूत्तरकुरुवाश्चतस्त्रः अकर्मभूमयः प्राप्ता, तद्यथाहैमवतम् १, ऐरण्यवतं २, हरिवर्षे ३, रम्यकर्पम् ।। चत्वारो वृत्तवैनाढयपर्वताः प्रज्ञाप्ताः, तद्यथा-शब्दापाती १, विकटापाती २, गन्धापाती ३, माल्यात्पर्यायः ४) तत्र खलु चत्वारो देवा महद्धिका यावत् पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-स्वातिः १, प्रभासः २, अरुणः ३, पद्मः ४। जम्बूद्वीपे द्वीपे महाविदेहवपं चतुर्विधं प्रज्ञप्तम् , तद्यथा-पूर्वविदेह. १ अपर विदेहः २, देवकुरवः ३, उत्तरकुरवः ४, सर्वेऽपि खलु निपधनीलबद्वर्पधरपर्वताश्चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशानि उद्वेधेन प्रज्ञप्ताः, क्षेत्र निरूपणके प्रप्तद्ग से सूत्रकार अव क्षेत्र विशेषकी निरूपणा करते हैं । " जंबुद्दीवे दीवे देवकुरु उत्तरकुरु वजाओ" इत्यादि सूत्रार्थ-जम्बूद्वीप नामके इस द्वीपमें देवकुरु और उत्तरकुरुको छोडकर चार अकर्म भूमियां कही गई हैं, जैसे-हेमवत १, ऐरण्यवत २, हरिवर्ष ३, और रम्पकवर्ष ४ । चार वृत्तवैताढय पर्वत कहे गये हैं, जैसेशब्दापाती १, विकटापाती २, गन्धापाती ३, माल्यवत्पर्याय ४ । वहां चार महर्दिक देव यावत् पल्योपमको स्थितिवाले खाती १, प्रभास २, अरुण ३ और पद्म ४ रहते हैं । जम्बूद्वीपमें महाविदेह क्षेत्र चार प्रकारका कहा गया है, पूर्वविदेह १, अपरविदेह २, देवकुरु ३, उत्तरअरु ४ । समस्त निषध और नीलवन्त वर्षधर पर्वत चारसो योजन ऊंचे हैं और उद्वेधसे भूमिमें चारसौ गव्यूतिप्रमाग हैं । जम्बूद्वीपमें जो मन्दर ક્ષેત્રનિરૂપણના સંબંધની અપેક્ષાએ હવે સૂત્રકાર ક્ષેત્રવિશેષની પ્રરૂપણા ४२ छ. “ जंबुद्दीवे दीये देवकुरुउत्तरकुरुवज्जाओ" त्य:* સૂત્રાર્થ–બૂદ્વીપ નામના આ દ્વીપમાં દેવકુરુ અને ઉત્તરકુરુ સિવાયના આ ” ચાર ક્ષેત્રે ને અકર્મભૂમિએ કડી છે, તેમનાં નામ આ પ્રમાણે છે–(૧) હૈમવત, (२) मध्यवत, (3) विवर्ष अने (४) २भ्यq. ___ या वृत्तवैतादय पति ४i छ, तमना नाम मा प्रभारी छ-(१ शहापाती, (२) विपाती (3) न्यायाती मने (४) मायवत्पर्याय, त्यो પલ્યોપમની સ્થિતિવાળા ચાર મહદ્ધિક આદિ વિશેષણવાળા દે રહે છે. તે हेवानां नाम मा प्रमाणे छ–(१) स्वाती, (२) प्रभास, (3) मरु मन (૪) પ. જંબુદ્વીપમાં મહાવિદેહ ક્ષેત્ર ચાર પ્રકારના કહ્યાં છે – (૧) પૂર્વ विर, (२) अ५२ विड, (3) देवरु मने (४) उत्त२२. समस्त निषध અને નીલવન્ત વર્ષધર પર્વત ચારસો જન ઊંચા છે, અને તેમને ઉકેલ

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822