Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 758
________________ सुधा टोका स्था०४५०२सू०६१ जम्बूद्वीपगतभरतैरवतयो कालनिरूपणम् १३७ जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्येन शीताया महानद्या उत्तरे कूले चत्वारो वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा - चित्रकूट: १, पक्ष्मकूटः २, नलिनकूटः ३, एकशैलः ४ ॥ जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पाश्चात्ये शीवाया महानद्या दक्षिणकूले चत्वारो वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा - त्रिकूटः १, वैश्रवणकूटः २, अञ्जनः ३, मातञ्जनः ४ | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पाश्चात्ये शीतोदाया महानद्या दक्षिणकूले चारो वक्षस्कार पर्वताः प्रज्ञप्ताः, तद्यथा - अङ्कावती १, पक्ष्मावती २, आशीविष: ३, सुखावहः ४ | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पाश्चात्ये शीतोदाया महानद्या उत्तरकूठे चत्वारो वक्षस्कारपर्वताः प्रज्ञताः, तद्यथा चन्द्रपर्वतः १ सूर्यपर्वतः २ देवपर्वतः ३, नागपर्वतः ४ | पर्वत है, उसकी पूर्व दिशा में स्थित सीमा महा नदी के उत्तरक्लपर चार वक्षस्कार पर्वत हैं जैसे - चित्रकूट १, पक्ष्मकूट २, नलिनकूट ३ एकरौल ४ जम्बूद्वीपमें मन्दर पर्वतकी पश्चिम दिशामें शीता महा नदीके दक्षिण तटपर चार वक्षस्कार पर्वत कहे गये हैं, त्रिकूट १, वैश्रवणकूट २, अंजन ३, मातञ्जन ४ । जम्बूद्रीपके मन्दर पर्वतकी पश्चिम दिशामें शीतोदा महानदी के तटपर चार वक्षस्कार पर्वन हैं, अङ्कायती, पक्ष्मावती, आशीविष और सुखावह४ | इसी शीतोदा महानदी के उत्तर तटपर चार वक्षस्कार पर्वत हैं उनके नम-चन्द्र पर्वत १, सूर्य पर्वन २, देव पर्वत ३, नाग पर्वत ४ है । जम्बुद्वीप के मन्दर पर्वतकी चारों विदिशामें चार (ભૂમિગત વિસ્તાર)ચારસે ગગૃતિ (કાસ) પ્રમાણુ છે જ બુદ્વીપમાં જે મન્દર પત છેતેની પૂર્વ દિશામાં આવેલી શીતા નદીને ઉત્તર કિનારે ચાર વક્ષસ્કાર પવ તા छे, तेमनां नाम या प्रमाणे छे – (1) चित्रट, (२) पक्ष्मट, (3) नसिनइट અને (૪) એક શૈલી જ બૂઢીપમાં મન્દર પર્વતની પશ્ચિમ દિશામાં શીતા મહાનદીના દક્ષિણુ કિનારા પર આ यार वक्षस्र पर्वती छे – (१) त्रिकूट, (२) वैश्रवाथ 22, (3) अन भने (४) भातंभन मूद्वीपमा भन्दर पर्वतनी પશ્ચિમ દિશામાં જે શીતેાના નામની મહાનદી છે તેના દક્ષિણ તટપર ચાર वृक्षस्४२ पर्वत मावेना छे - (१) सावती, (२) पक्षभावती, ( 3 ) माशीविष અને (૪) સુખાવહુ, એ જ શીનાદા નદીના ઉત્તર તટપર નીચે પ્રમાણે ચાર वक्षस्४२ पर्वते। छे ते ॥ नाभी - (1) अन्द्र पर्वत, (२) सूर्य पर्वत, (3) हेव पर्वत स- १३

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822