Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 739
________________ स्थानांकसने ७१८ सूत्रे 'अप्पा' इत्यत्राकारः, 'बहुए' इत्यत्रासंयुक्तत्वं च प्राकृतत्वात् । तथा-स्थित्यल्पवहुत्व-स्थितेरल्पत्वं बहुत्वं च, तघयो-"सव्वत्थोपो संजयस्स जघन्नओ ठिइबंधो। एगिदियवायरपज्जत्तगस्स जघन्नओ ठिहवंधो असंखेज्जगुणो।" छाया-" सर्वेस्तोकः संयतस्य जघन्यतः स्थितिवन्धः । एकेन्द्रियबादरपर्याप्तकस्य जघन्यतः स्थितिवन्धोऽसंख्येय गुणः।" इति तथा-अनुभावाल्पवहुत्वम्-अनुभावस्याल्पत्वं बहुत्वं च, तद्यथा " सव्वत्थोवाई अणंतगुणवुडिहाणाणि, असंखेज्जगुणवुझिहाणाणि असंखे. ज्जगुणाणि, संखिज्जगुणवुट्टिटाणाणि असंखिज्जगुणाणि जाव अणंतभागवुट्टिद्वा. णागि असंखेज्जगुणाणि"। __छाया-' सर्वस्तोकानि अनन्तगुणद्धिस्थानानि, असंख्येयगुणद्धिस्था. जैसे-" सम्वत्थोवो संजयस्स जहन्नओ ठिड्वंयो, एगिदिय यायर पज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो" संयत जीवको सर्वस्तोक जघन्य स्थितिबंध होता है और एकेन्द्रिय यादर पर्याप्तक जीवका जघन्य स्थितिबंध असंख्यातगुणित होता है। तथा अनुभावकी अपेक्षा अल्पबहुत्व इस प्रकार है। जैसे-" सव्वत्थोवाई अणंतगुणवुडिहाणाणि, असंखेज्जगुणवुडि. डाणाणि असंखेज्जगुणाणि, संखिज्जगुगवुद्धिवाणाणि असंखिज्जगुणाणि जाव अणंतभागवुडिाणाणि असंखेज्जगुणाणि" __इस कथनानुसार अनंत गुणवृद्धि का स्थान सर्वस्तोक है । असंख्यात गुणवृद्धिको स्थान इससे अनंत संख्यातगुणित होता है। संख्यात गुगછે કે જે આઠ પ્રકારના કર્મોને બન્ધ કરતો હોય છે. સ્થિતિની અપેક્ષાએ भ६५मय नीय प्रमाणे समा. “ सव्वत्थोवो संजयस्व जहन्नओ ठिइबंधो एगिदिय बायरपज्जत्तगस्स जहन्नओ ठिइवधो असंखेज्जगुणो" सयत छन। જઘન્ય સ્થિતિ સર્વસ્તક (સૌથી અલ્પકાળની મર્યાદાવાળી હોય છે, અને એકેન્દ્રિય બાદર પર્યાપ્તક જીવને જઘન્ય સ્થિતિ બન્યું તેના કરતાં અસં. ખ્યાતગણે (અસંખ્યાતગણ કાળની મર્યાદાવાળ) હોય છે અનુભાવની અપેક્ષાએ અલ્પબહુત્વ આ પ્રમાણે સમજવું. ___“ सव्वत्थोवाई अणतगुणवुद्विाणाणि, असखेज्जगुणवुड्डिठ्ठाणाणि असंखेज्जगुणाणि संखिज्जगुणवुद्विाणाणि असंखिज्जगुणाणि जाव अणंत भागवुढिवाणाणि असंखेज्जगुणाणि " આ કથન અનુસાર અનંતગણુ વૃદ્ધિનું સ્થાન સર્વસ્તક (સૌથી અલ૫) છે, અસંખ્યાતગણી વૃદ્ધિનું સ્થાન તેના કરતાં અનંત સંખ્યાતપણું છે. સંખ્યાતગણું

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822