________________
सुधा रीका स्था०४ उ० २ ० ५१ दोपत्यागिजीवस्वरूपनिरूपणम् ६६५ ___"एवामेवे "-त्यादि-एवमेव-शम्बूकवदेव, पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एकः कश्चित्पुरुषो नाम्ना वामः स एव प्रतिकूलस्वभावत्वाद् वामाऽऽवतः.. विपरीतप्रवृत्तिकारको भवति । तथा एकः कश्चित्पुरुषो नाम्ना वामः स एवानु. कूलस्वभावत्वाद् दक्षिणाऽऽवर्त :-अनुकूलप्रवृत्तिकारको भवति २। एकः-अन्यः पुरुषो नाम्ना दक्षिणः, स एव प्रतिकूलस्वभावत्वाद वामाऽऽवत:-विपरीतमत्तिकारको भवति ३ । एकः कश्चित्पुरुषो नाम्ना दक्षिणः स एवानुकूलस्वभावत्वाद् दक्षिणाऽऽवर्त :-अनुकूलप्रवृत्तिकारको भवति ४ ९ । होनेसे वाम आवर्तवाला होता है ३ तथा-कोई एक शङ्ख ऐसा होता है जो दक्षिण होता हुवा दक्षिण आवर्तवाला होता है ४ ।
" एवामेव " इत्यादि-इसी तरहसे पुरुषजान चार कहे गये हैं, कोई एक पुरुष नामसे वाम होना है। वही प्रतिकूल स्वभाववाला होनेसे वामावर्त विपरीत प्रवृत्तिकारक होता है १, तया-कोई एक पुरुष नामसे वाम होता है वही अनुकूल स्वभाववाला होनेसे दक्षिणावर्त अनुकूल प्रवृत्तिकारक होता है २, कोई एक पुरुष ऐसा होता है जो नामसे दक्षिण होता है वही प्रतिकूल स्वभाववाला होने से वामावर्त विपरीत प्रवृत्तिकारक होता है ३, तथा कोई एक पुरुष ऐसा होता है जो नामसे दक्षिण होता है वही अनुकूल स्वभाववाला होनेसे दक्षिणावर्त अनुकूल प्रवृत्तिकारक होता है ४-९ ગણું છે. (૪) દક્ષિણ દક્ષિણાવર્ત-કઈ એક શંખ દક્ષિણાર્ધમાં (જમણ બાજુ) નિયુક્ત હોય છે અને દક્ષિણાવર્તવાળો હોય છે. ૮ !
" एवामेव" त्याहि. ४ प्रभारी पुरुष ५१२ ५४ या२ ४ा छ(૧) કોઈ એક પુરુષ નામની અપેક્ષાએ વામ હોય છે. અને પ્રતિકૂળ સ્વભા વિવાળે પણ હેવાથી વામાવર્ત—વિપરીત પ્રવૃત્તિકારક પણ હોય છે.
(૨) કેઈ એક પુરુષ નામેની અપેક્ષાએ વામ હોય છે, પણ અનુકૂળ સ્વભાવવાળે હેવાને કારણે દક્ષિણાવર્ત—અનુકૂળ પ્રવૃત્તિકારક હોય છે. (૩) કોઈ એક પુરુષ નામની અપેક્ષાએ દક્ષિણ હોય છે પણ પ્રતિકૂળ સ્વભાવવાળો હેવાથી વામાવર્ત–વિપરીત પ્રકૃતિવાળે હોય છે. (૪) ઈ પુરુષ નામની અપેક્ષાએ દક્ષિણ હોય છે અને અનુકૂળ પ્રવૃત્તિવાળો હેવાને કારણે દક્ષિણ વર્ત—અનુકૂળ પ્રવૃત્તિવાળા હોય છે. (અહીં “વામ” અશુભ નામ સૂચક भने 'क्षिणं' शुम नाम सूर्य छे.)