________________
५६९
सुधा टीका स्था०४ उ० १ सू० ३४ देवत्वनिरूपणम्
बलेः खलु वैरोचनेन्द्रस्य वैरोचनराजस्य सोमस्य महाराजस्य चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-मित्रगा १, सुभद्रा २, विद्युत् ३, अशनी ४। एवं यमस्य, वैश्रवणस्य, वरुणस्य,
धरणस्य खलु नागकुमारेन्द्रस्य नागकुमारराजस्य कालपालस्य महाराजस्य चतस्रोऽयमहिध्यः प्रज्ञप्ताः, तद्यथा-अशोका १, विमला २, सुप्रमा ३; सुदर्शना ४। एवं यावत् शङ्खपालस्य । __भूतानन्दस्य खलु नागकुमारेन्द्रस्य नागकुमारराजस्य कालपालस्य महाराजस्य चतोऽयमहिष्यः प्रज्ञप्ताः, तद्यथा-सुनन्दा १, सुभद्रा २, सुजाता ३, मुमनाः ४१ एवं यायत् शैलपालप्य यथा धरणस्य, एवं सर्वेषां दक्षिणेन्द्रलोकपा लानां यावद् घोपस्य, यथा भूतानन्दस्य, एवं यावत् महाघोपस्य लोकपालानाम् । हैं उनकी अग्र महिषियां कही गई हैं, उनके नाम इस प्रकार से है। - मित्रगा १, सुभद्रा २, विद्युत ३ और अशनी ४ । ऐसेही इनके लोक पाल जो यम वैश्रवण और वरुण हैं, उनकी अग्र महिषियोंके सम्बन्धमें भी जानना चाहिये । ___ नागकुमारेन्द्र नागकुमारराज जो धारण हैं उनके लोकपाल जो कालपाल महाराज हैं। उनकी चार अग्र महिषियां कही गई है, जैसे-अशोका १, विमला २, सुप्रभा ३, और सुदर्शना ४ । इस तरह को कथन यावत् शङ्खपालकी अग्र महिषियोंके सम्बन्धोभी जानना चाहिये । नागकुमारेन्द्र नागकुमारराज भूतानन्दके लोकपाल महाराज कालपाल हैं। उनकी अग्र महिषियांहै, सुनन्दा १, सुभद्रा २, सुजाता ३ और सुमना ४ऐसाही कथेन इनके यावत्-जो शैलपालहैं, उनके વરેચનેન્દ્ર વિરેચનરાય બલિના સોમ નામને લોકપાલને ચ ર અગ્ર મહિષીઓ छ, तमना नाम सा प्रमाणे 2-(१) भित्रा, (२) सुमद्रा, (3) विधुत् भने (૪) અશની બલિના યમ, વૈશ્રવણું અને વરુણ નામના બીજા ત્રણ લેકપાલની અમહિષીઓના વિષયમાં પણ એવું જ કથન સમજવું.'
નાગકુમારેન્દ્ર નાગકુમારરાય ધરણના લોકપાલ કાલપલ મહારાજને ચારે ममडियामा छे. तभना नाम मा माग छ-(१) मIt, (२) विमला, (3) सुप्रभा भने (४) सुशाना, ५२ना २५५८ पर्यन्तना मी सो. પાલની અમમહિષીઓ વિષે પણ આ પ્રકારનું જ કથન સમજી લેવું.
નાગકુમારેન્દ્ર નાગકુમારરાય ભૂતાનન્દના કાલપાલ નામના લેકપલની यार मभाषामान नाम मा प्रमाणे जे-(१) सुनन्दा, (२) सुमद्रा, (3) સુજાતા અને (૪) સુમના, ભૂતાનન્દના શિલપાલ પર્યંતના બીજા ત્રણે લેક
स ७२