________________
सुधा डीका स्था०३ उ० ४० ६४ पर्यायान्तर निरूपणम्
'ज्ञानं, ध्यानं, दानम् ' इत्यादि, तथा अतीतादिरूपं वचनत्रयं यथा-अभूत्, भवति, भविष्यतीति ॥ म्रु०६३ ॥
२०७
वचनं हि जीवपर्यायः, तदधिकारात् तत्पर्यायान्तराणि त्रिस्थान के अवतारयनेकोनविंशति सूत्राण्याह
मूलम् — तिविहा पण्णवणा पण्णत्ता, तं जहा णाणपण्णत्रणा, दंसणपण्णवणा, चरित्रपण्णवणा १ । तिविहे सम्मे पण्णत्ते, तं जहा - णाणसम्मे, दंसणसम्मे, चरित्तसम्मे२ । तिविहे उवघाए पण्णत्ते, तं जहा - उग्गमोवघाए, उप्पायणोवघाए, एसणोवधाए ३ । एवं विसोही ४ । तिविहा आराहणा पण्णत्ता, तं जहाजाणाराहणा, दंसणा राहणा, चरिताराहणा ५ । णाणाराहणा तिविहा पण्णत्ता, तं जहा - उक्कोसा, सज्झिमा, जहन्ना ६ । एवं दंसणाराहणा वि७ | चरिताराहणा वि ८ । तिविहे संकिलेसे पण्णत्ते, तं जहा णाणसंकिलेसे, दंसणसंकिलेसे, चरितसंकिले से ९, एवं असंकिले से वि १० । एवमइक्कमेवि ११, वइक्कमे वि १२, अइयारे वि१३, अणायारे वि १४ । तिण्हं अइकमाणं आलो
का प्रयोग करना यह पुंवचन है जैसे धर्मत्याग, पुरुष आदि वचन नपुंसकलिङ्ग शब्दों को प्रयोग करना यह नपुंसकवचन है जैसे ज्ञान, ध्यान, दान इत्यादि शब्द इस प्रकार लिङ्गादिक के भेद से भी वचन ३ प्रकार के कहे गये है तथा "अभूत् भवति, भविष्यति " इत्यादिरूप से अतीतादि क्रिया के प्रतिपादक होने से अतीतादिवचन तीन प्रकार के कहे गये हैं || सू० ६३ ॥
प्रयोग उरखे। ते युवयन है. नेम धर्म, त्याग, पुरुष आदि शब्दो, नथुः સકલિંગના શબ્દોના પ્રયોગ કરવા તે નપુંસક વચન છે જેમકે જ્ઞાન, ધ્યાન દાન વગેરે શબ્દો. આ રીતે લિંગાદિકના ભેદની અપેક્ષાએ વચનના ત્રણ ભેદ ह्या छे. मे ४ प्रमाणे "अभूत्, भवति, भविष्यति " इत्यादि ३पे अतीताहि ક્રિયાના પ્રતિપાદક હાવાથી અતીત વચન, વતમાન વચન, અને અનાગત વચનના ભેથી પણ ત્રણ પ્રકારનાં વચન કહ્યાં છે. ! સુ. ૬૩ ૫