________________
स्थानाचे छायाः-त्रीणि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-सूत्रधरः, अर्थधरः, तदुमयधरः १। कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा त्रीणि वस्त्राणि धारयितुं वा परिहत्तं वा, तद्यथा-जाङ्गमिकं, भाषिक, क्षौमिकम् ।२। कल्पते निर्गन्धानां वा त्रीणि पात्राणि धारयितुं वा परिएत्तु वा, तद्यथा-अलावुपानं वा, दारुपानं चा, मृत्तिकापात्रं वा ॥ सू० ४६ ॥
टीका-तओ' इत्यादि, सुगमम् । नवरम्-मुधगर्यधरतदुभयधराणां मध्ये यथोत्तरं प्रधाना इति ।१। वाह्यसम्पदमाह-कापड ' इत्यादि, सुगमम् । नवरम्-धत्तु-परिग्रहीतुं, परिहत्तु-परिभोवतुमिति । त्रीणि वस्त्राण्याह-जंगियं' इत्यादि, जाङ्गमिकं-जङ्गमजीवोद्भवमौर्णिकादि, भाङ्गिकं-डक्त्वा-कुकृयित्वा
चूनार्थ-तीन प्रकारके पुरुष कहे गये हैं-जैसे-हम्रधर १, अर्थधर२, और तीसरा तदुभयधर ३, निर्ग्रन्थों अथवा निन्थियोंको तीन प्रकार के बन्न लेना और उनका परिभोग करना कल्पित कहा गया है-एक जागमिक, दूसरा भाङ्गिक, तीसरा क्षौमिक ।
निर्ग्रन्थों को अथवा निग्रन्थियों को तीन प्रकार के पात्र धारण करनेयोग्य कहे गये हैं-जैसे-तूंवे का पात्र, लकड़ीका बना पात्र अथवा स्मृत्तिका का पात्र (इससे अतिरिक्तपात्र कल्पता नहीं है, सूत्रधर की अपेक्षा. अर्थधर और अर्थधर की अपेक्षा तदुभयधर इस तरह से इनमें उत्तरोत्तर प्रधान कहे गये हैं। बाय सम्पदा का कथन करने के लिये स्त्रकार ने "कप्पह" इत्यादि सूत्र कहा हैजनम जीवों के बालों से उनले जो बञ्ज बनता है वह जाङ्गमिक वस्त्र है जैसे ऊनी कस्थल वगैरह, कूटकर जिनके रेशों से वस्त्र बनाया जाता है वह आङ्गिकवस्त्र है जैसे अलसी आदि के डोरों से बना हुआ वस्त्र, सूत्रार्थ-त्र प्रा२ना पुरुषो ४ाछे-(१) सूत्रध२, (२) मध२ अने (3) तदुमयધર. નિર્ગથે (સાધુઓ) અને નિર્ચથીઓને (સાધ્વીઓને) ત્રણ પ્રકારનાં पक्षी सेवार्नु मने तमना ५१ ४२पार्नु ४८ -(१) भिट, (२) Hits અને (૩) ભૌમિક. નિગ્ર"થે અને નિર્ચ થીઓને ત્રણ પ્રકારનાં પાત્ર કપે છે એટલે કે ત્રણ પ્રકારનાં પાત્ર તેમણે ધારણ કરવા ચગ્ય ગણાય છે-(૧) ટૂંકી પાત્ર, (૨) કાષ્ટ નિર્મિત પાત્ર અને (૩) માટીના પાત્ર એ સીવાયના પ્લાસ્ટીક આદીના પાત્ર કલ્પતા નથી સૂત્રધર કરતાં અર્થ ધરમાં અને અર્થધર કરતાં તદુભયધરમાં (સૂત્ર અને અર્થ બનેને ધારણ કરનાર) ઉત્તરોત્તર પ્રધાનતા સમજવી. બાહ્યા સમ્મદાનું પ્રતિપાદન કરવા निमित्त सूत्र "कप्पइ" त्याहि सूत्र ४i छ. धेटा माहिमवाना વાળમાંથી જે વસ્ત્રો બને છે તેને જાંગમિક વસ્ત્રો કહે છે, જેમકે ઉનની કામળ વગેરે. શણુ, અળસી આદિને કૂટીને તેના રેસામાંથી બનાવેલાં વસ્ત્રોને ભાંગિક