Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.३.२८०-२८०)
चतुअपायमुखकथावण्णना
२३१
विचारेतब्बं, अधिप्पायमत्तदस्सनं वा एतं । अयं पनेत्थ अत्थो - तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव अत्तनि विज्जमानसीलमत्तपटिसंयुत्तट्ठाने "मयम्पि चरणसम्पन्ना'ति लग्गेय्य, तस्मा सीलवसेनेव निय्यातेतीति सम्बन्धो। तथापसङ्गाभावतो पन उपरि चरणवसेनेव निय्यातेतीति दस्सेन्तो "यं पना"तिआदिमाह । रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपावचरज्झानानम्पि निद्दिट्ठभावापत्तितो "अट्ठपि समापत्तियो 'चरण'न्ति निय्यातिता"ति वुत्तं । तानिपि हि अङ्गसमताय चतुत्थज्झानानेवाति । निय्यातिताति च असेसतो नीहरित्वा गहिता, निदस्सिताति अत्थो । विपस्सनाजाणतो पनाति “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनीये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती''तिआदिना नयेन विपस्सनाआणतो पट्ठाय ।
चतुअपायमुखकथावण्णना
२८०. असम्पापुणन्तोति आरभित्वापि सम्पज्जितुमसक्कोन्तो। अविसहमानोति आरभितुमेव असक्कोन्तो। "खारी"ति तापसपरिक्खारस्सेतं अधिवचनं, सो च अनेकभेदोति विभजित्वा दस्सेतुं “अरणी"तिआदि वुत्तं । तत्थ अरणीति हेट्ठिमुपरिमवसेन अग्गिधमनकं अरणीद्वयं । कमण्डलूति कुण्डिका । सुजाति होमदब्बि | सुजासदो हि होमकम्मनि हब्यन्नादीनमुद्धरणत्थं कतदब्बियं वत्तति यथा तं कूटदन्तसुत्ते “पठमो वा दुतियो वा सुजं पग्गण्हन्तान''न्ति (दी० नि० १.३४१)। तथा हि इमस्मिंयेव ठाने आचरियेन वुत्तं "सुजाति दब्बी"ति (दी० नि० टी० १.२८०)। हव्यन्नादीनं सुखग्गहणत्थं जायतीति हि सुजा। केचि पन इममत्थमविचारेत्वा तुन्नत्थमेव गहेत्वा "सूची"ति पठन्ति, तदयुत्तमेव आचरियेन तथा अवण्णितत्ता । चमति अदतीति चमरो, मिगविसेसो, तस्स वालेन कता बीजनी चामरा। आदिसद्देन तिदण्डतिघटिकादीनि सङ्गण्हाति । कुच्छितेन वक्राकारेन जायतीति काजो यथा “कालवण''न्ति; कचति भारं बन्धति एत्थाति वा काचो। दुविधम्पि हि पदमिच्छन्ति सद्दविदू । खारिभरितन्ति खारीहि परिपुण्णं । एकेन वि-कारेन पदं वड्वेत्वा "खारिविविध"न्ति पठन्तानं वादे समुच्चयसमासेन अत्थं दस्सेन्तो “ये पना"तिआदिमाह ।
ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव होति अपि खीणासवसामणेरो, किमङ्गं पन बाहिरकपब्बजितेति अनुयोगं पति तत्थ विसेसं दस्सेतुं “कामञ्चा"तिआदि वुत्तं । वुत्तनयेनाति “कप्पिय...पे०...
231
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456